________________
-:485:५०.१४ ]
असईवजा
१३१
482) जत्थ न खुज्जयविडवो न नई न वणं न उज्जडो गेहो।
तत्थ भण कह वसिज्जइ सुविसत्थविवज्जिए गामे ॥ ११ ॥ 483) रे रे विडप्प मा मुयसु दुज्जणं गिलसु पुण्णिमायंदं ।
अमयमयं भुंजंतो हयास दीहाउओ होसि ॥१२॥ 484) छिन्नं पुणो वि छिज्जउ महुमहचक्केण राहुणो सीसं ।
गिलिओ जेण विमुको असईणं दूसओ चंदो ॥ १३ ॥ 485) तं किं पि कह वि होहिइ लब्भइ पुहवि वि हिंडमाणेहिं ।
जेणोसहेण चंदो जीरिज्जइ पुण्णिमासहिओ ॥१४॥
wwwwwwwwwwxxx
482) यत्र न कुब्जकविटपो न नदी न वनं न निर्जनं गेहं । तत्र भण कथमुष्यते सुविश्वस्त विवर्जिते ग्रामे ।। ] यत्र न कुब्जकवृक्षो, न नदी, न वनं, नोद्वसं गृहं, तत्र कथय कथमुष्यते सुसार्थवर्जिते ग्रामे पुंश्चलरहित इत्यर्थः ।। ४८२ ॥
483) [ रे रे राहो मा मुञ्च दुर्जन गिल पूर्णिमाचन्द्रम् । अमृतमय भुञ्जानो हताश दीर्घायुभविष्यसि ।। ] रे रे राहो मा मुञ्च दुर्जनममुं पूर्णिमाचन्द्रम् । गिल । केवलं न मम कार्यमेतत् , तवापि लाभो भविता । कथम् । अमृतमयममुं भुञ्जानो हताश दीर्घायुभविष्यसि । अतो गिलेति ।। ॥ ४८३ ॥
484) [ छिन्नं पुनर पि च्छिद्यतां मधुमथनचक्रेण राहोः शिरः । गिलितो येन विमुक्तोऽसतीनां दूषकश्चन्द्रः ।। ] राहोः शिरश्छिन्नमपि पुनश्छिद्यताम् । केन । मधुमथनचक्रेण सुदर्शनेन । येन राहुणा गिलितोऽपि विमुक्तोऽसतीनां दृषकश्चन्द्रः ॥ ४८४ ॥
485) [तत्किमपि कथमपि भविष्यति लभ्यते पृथ्वीमपि हिण्डमानैः । येनौषधेन चन्द्रो जीर्यते पूर्णिमासहितः ॥] तत् किमपि कथमपि भविष्यति लभ्यते पृथिवीं हिण्डमानैर्येनौषधेन पूर्णिमासहितश्चन्द्रो जीर्यते ॥ ॥४८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org