________________
१३०
वज्जालग्गं
[478 : ५०.५
479)
478) सट्ठीइ होइ सुहवा सएण रंभत्तणं च पावेइ ।
पुण्णे जारसहस्से इंदो अद्धासणं देइ ॥७॥ जइ फुडु एत्थ मुयाणं जम्मफलं होइ कि पि अम्हाणं ।
ता तेसु कुडंगेसु ह' तेण सम तह नुकीलेजा ॥८॥ 480) जो जं करेइ पावइ सो तं सोऊण निग्गया असई ।
रमियव्वं तेण समं तत्थ जइच्छाइ ता एम्हि ॥२॥ 481) असईहि सई भणिया नियं होऊण कण्णमूलम्मि ।
नरयं वचसि पावे परपुरिसरसं अयाणती ॥१०॥
___478) [ षष्टया भवति सुभगा शतेन रम्भात्वं च प्राप्नोति । पूर्णे जारसहस्र इन्द्रोऽर्धासनं ददाति ।।] षष्टया जारैः सुभगा भवति, शतेन जारै रम्भात्वं प्राप्नोति, पूर्णे जारसहस्र इन्द्रोऽर्धासनं ददाति । पुंश्चलीत्वधर्मातिशयादिति ।। ४७८ ।।
479) [ यदि स्फुटमत्र मृतानां जन्मफलं भवति किमप्यस्माकम् । तत्तेषु निकुञ्जेषु हा तेन समं तथा खलु क्रीडेयम् ॥ ] यदि स्फुटमत्र मृतानामस्माकं किमपि जन्मफलं भवति, ततस्तेष्वेव गह्वरप्रदेशेषु 'नु' इत्यहो, तथा इहजन्मवत् ( तेन समं ) क्रीडेयम् ॥ ४७९ ॥
___480) [ यो यत्करोति प्राप्नोति स तच्छत्वा निर्गतासती । रन्तव्यं तेन समं तत्र यदृच्छया तद् इदानीम् ॥ ] यो यत्करोति प्राप्नोति स तद् इति श्रुत्वा निर्गतासती, रन्तव्यं तेन समं मया तत्र यदृच्छया, तत इदानीमपि रम्यते ।। ४८० ।।
481) [ असतीभिः सती भणिता निभृतं भूत्वा कर्णमूले । नरक व्रजसि पापे परपुरुषरसमजानाना ॥] असतीभिः सती भणिता निभृतं, भूत्वा कर्णमूले, कर्णे लगित्वेत्यर्थः । किम् उक्ता । नरकं व्रजसि पापे 'परपुरुषरसमजानाना ॥ ४८१ ।।
1I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org