________________
-372 : ३८.८ ]
पवलियवज्जा
-369) जर वञ्चसि वच्च तुमं अंचल गहिओ य कुपसे कीस । पढमं चिय सो मुच्चइ जो जीवइ तुह विओरण ॥ ५ ॥ (370) न मए रुष्णं न कयं अमंगलं होंतु सयलसिद्धीओ । विरहग्गधूमकडुयाइयाइ' पयलंति नयणाई ॥ ६ ॥ 371) रेससिवाहणवाहण मा पवससु परिसम्म कालम्मि । सेलसुया सुयवाहणघणसद्दो जत्थ उच्छलइ ॥ ७ ॥ 372) रे ससिवाहणवाहण वारिज्जतो न ठासि जइ सुहय । ता लच्छिवासवासं अम्हाणं वच्च दाऊण ॥ ८ ॥
369) [ यदि व्रजसि व्रज त्वमञ्चले गृहीतश्च कुप्यसि कस्मात् । प्रथममेव स मुच्यते यो जीवति त्वद्वियोगेन || ] यदि व्रजसि व्रज त्वम्, अञ्चले गृहीतः किमिति कुप्यसि । प्रथममेव स मुच्यते यस्तव वियोगे जीवति | अहं तु न तथेति ।। ३६९ ॥
370 ) [ न मया रुदितं न कृतममङ्गलं भवन्तु सकल सिद्धयः | विरहाग्निधूमकटुकीकृते प्रगलतो नयने ।। ] न मया रुदितं न कृतममङ्गलं भवन्तु अत एव तत्र सकलसिद्धयः । तर्हि अक्ष्णि पानीयं कुतो दृश्यत इत्याह । विरहाग्निधूमकटुकीकृते नयने प्रगलतः, किं करोमि ॥ ३७० ॥
371) [रे शशिवाहनवाहन मा प्रवसेदृशे काले । शैलसुतासुतचाहनघनशब्दो यत्रोच्छलति ॥ ] रे शशिवाहनवाहन । शशिनो वाहनम् ईश्वरस्तद्वाहनं वृषभ: । अतो रे मूर्ख । मा प्रवसेदृशे काले । यत्र काले शैलसुनायाः पार्वत्याः : सुतः षण्मुखः, तस्य वाहनं मयूरः, तस्य घनः शब्द उच्छति । प्रावृट्काल इत्यर्थः । वर्षासु सर्वोऽपि प्रवासी निजगृहे वनितया सह ता अतिवाहयति । त्वं तु प्रत्युत तास्वेव व्रजसि । अत एव वृषभोऽज्ञ इति सम्बोधनम् || २७१ ॥
-
372) [रे शशिवाहनवाहन वार्यमाणो न तिष्ठसि यदि सुभग । - तदा लक्ष्मीवासवासमस्मभ्यं व्रज दवा || ] हे शशिवाहनवाहन, अशृङ्ग
1 G कडुईकाइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org