SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ --351 : ३७.२ ] माणवज्जा 349) ताव य पुत्ति छल्लो' जाव न पेम्मस्स गोयरे पडछ । नेहेण नवरि छेयत्तणस्स मूला खणिजंति ॥ २१ ॥ ३७. माणवजा [ मानपद्धतिः ] 350) अलियपयंपिरि अणिमित्तकोवणे असुणि सुणसु मह वयणं । एकग्गाहिणि सोक्खेकबंधवं गलइ तारुण्णं ॥ १ ॥ 351) अग्धाहि महुं दे गेण्ह चंदणं असुणि सुणसु मह वयणं । माणेण मा नडिज्जसु माणसिणि गलइ छणराई ॥ २ ९३ विरसो भवति । कीदृशस्य । । विरोधितसंधितस्य । पूर्वं विरोधितं पश्चात्संधितं, तस्य । पुनः कीदृशस्य । प्रत्यक्षदृष्टव्यलीकस्य । प्रत्यक्षं दृष्टं - व्यलीकमप्रियं यत्र तस्य साक्षात्कृताप्रियस्य । कस्येव । उदकस्येव तापितशीतलस्य । यथा तापितशीतलस्योदकस्य रसो विरसो भवति । पूर्वं तापित पश्चाच्छीतलं, पश्चात्कर्मधारयः ।। ३४८ ।। 349) [ तावच्च पुत्रि विदग्धो यावन्न प्रेम्णो गोचरे पतति । स्नेहेन केवलं छेकत्वस्य मूलानि खन्यन्ते || ] तावदेव हे पुत्रि विदग्धः कथ्यते यावत् स्नेहगोचरो न भवति । यतः नवरि केवलं प्रेम्णा छेकत्वस्य - मूलान्युत्खन्यन्ते ।। ३४९ ॥ 350) [ अलीकप्रजल्पिन्यनिमित्तकोपनेऽनाश्रव आकर्णय मम वचनम् । एकप्राहिणि सौख्यैकबान्धवो गलति तारुण्यम् ।। ] हे अनाकर्णनशीले, आकर्णय मम वचनम् । हे अलीकप्रजल्पनशीले, हे अनिमित्तकोपने, हे एकग्राहिणि, सौख्यैकबान्धवं गलति तारुण्यम् । सखीशिक्षोक्तिरियम् । अथवा भर्तुः कृतापराधस्य || ३५० ॥ 351 ) [ आजिघ्र मधु हे गृहाण चन्दनमनाश्रवे शृणु मम वचनम् । मानेन मा नटयस्व मनस्विनि गलति क्षणरात्रिः ॥ ] ' दे ' इति प्रार्थनायां निपातः । हे असुणि (अनाश्रवे ), मद्वचनं शृणु । किं तदित्याह । मधु मद्यमाजघ्र पिबेति यावत् । तथा गृहाण चन्दनम् । मानेन मा नट्ये: ( नव्यस्व ) । हे मनस्विनि, गलत्यतिक्रामत्युत्सवरात्रिः । अयं भावः । 1G, Iछल्लो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy