SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ वजालग्गं [ 305: ३३.५ 305) उत्तुंगघणणिरंतरपक्काइयमाउलिंगसारिच्छा। मारंति वासभूसियणहो व्व विज्जुजला थणया ॥५॥ 306) उबिबे थणहारे रेहइ बालाइ घोलिरो हारो। हिमगिरिवरसिहराओ खलिओ गंगापवाहो व्व ॥ ६॥ मग्गं चिय अलहंतो हारो पीणुनयाणं थणयाणं । उबिबो भमइ उरे अँउणाणइफेणपुंजो व्व ।। ७ ।। 308) अज्झाइ' नीलकंचुयभरिउवरियं विहाइ थणवढें। जलभरियजलहरंतरदरुग्गओ चंदबिंबो व्व ॥ ८ ॥ 307) .wwwwwwwwwwwwwwmmm 305) [ उत्तुंगघननिरन्तरौ पक्वीभूतमातुलिंगसदृक्षौ । मारयतो वर्षाभूषितनभ इव विधुदुज्ज्वलौ स्तनौ ॥ ] स्तनौ मारयतः । किंविशिष्टौ । उत्तुंगधन निरन्तरौ, पक्वीकृतमातुलिंगसदृक्षौ, विधुदुज्ज्वलौ। किमिव । वर्षाभूषितं यन्नभस्तदिव । तदपि किंविशिष्टम् । विद्युदुज्ज्वलं विद्युतोज्ज्वलमाकाशम् ॥ ३०५॥ 306) [ उद्भटे स्तनभारे राजते बालाया घूर्णनशीलो हारः । हिमगिरिवर शिखरात् स्खलितो गङ्गाप्रवाह इव ॥ ] उद्विम्बे स्तनभारे राजते बालाया घूर्णनशीलो हारो मौक्तिकमयः । उत्प्रेक्षते। गङ्गाप्रवाह इव । किंविशिष्टः । स्खलितः । कस्मात् । हिमगिरिवर शिखरात् ॥३०६॥ ___ 307) [ मार्गमेवालभमानो हारः पीनोन्नतयोः स्तनयोः । उद्विग्नो भ्रमत्युरसि यमुनानदीफेनपुञ्ज इव ।। ] उद्विम्बो' भ्रमत्युरसि यमुनानदीफेनपुञ्ज इव हारः पीनोन्नतयोः स्तनयोरुपरि मार्गमलभमानः शोभते ।। ३०७॥ 308) [प्रौढयुवत्या नीलकञ्चुकभृतावशिष्टं विभाति स्तनपट्टम् । जलभृतजलधरान्तरदरोद्गतं चन्द्रबिम्ब मिव ।।] प्रौढयुवत्याः स्तनपहं विभाति । किंविशिष्टम् । नीलकञ्चुकभृतोद्धृतम् । उत्प्रेक्षते। जलभतजलधरान्तरदरोगतं चन्द्र विम्बमिव ।। ३०८ ॥ 1 G, I here and elsewhere अज्जाए 2 G उद्विग्नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy