SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ---304 : ३३.४ ] थणवज्जा ८१ 302) अमुहा खलो ञ्च कुडिला मज्झं से किविणदाणसारिच्छा । थणया सप्पुरिसमणोरह व्व हियए न मायंति ॥ २ ॥ .303) तुलओ व्व समा मित्तो व्व संगया उन्नओ व्व अक्खलिया । सुयणो व्व सत्थहावा सुहडो व्व समुट्ठिया थणया ॥ ३ ॥ 304) समउत्तुंग विसाला उम्मंथियकणयकलससंकासा । कामणिहाणो व्व थणा पुण्णविणाण दुप्पेच्छा ॥ ४ ॥ 1 अतिविस्तीर्णत्वात् । किंविशिष्टौ । स्तब्धौ खल इव, सुजन इव संगती, एकत्र मिलितौ । नरपतिरिव मण्डलितौ पारिमाण्डल्ययुक्तौ यथा नर'पतिर्मण्डलसंयुक्तो भवति । केव हृदये न मात: । दुर्गतचिन्तेव, यथा - दरिद्र चिन्ता हृदये न माति । दुर्गत मनोरथा बहवोऽपि निष्फला भवन्ती• त्यर्थः ।। ।। ३०१ ॥ 302) [ अमुखौ खल इव कुटिलौ मध्येऽस्याः कृपणदानसदृक्षौ । स्तनौ सत्पुरुषमनोरथा इत्र हृदये न मातः ॥ ] खल इव कुटिलौ निर्मुखौ से तस्याः स्तनौ हृदये न मातः । क इव । सत्पुरुषमनोरथा इव । - यतस्तेऽतिदीर्घा भवेयुः । पुनः किंविशिष्टौ । मध्ये कृपणदानसदृक्षौ ॥ ३०२ ॥ 303 ) [ तुले समौ मित्र मिव सङ्गतौ उन्नत इवास्खलितौ । सुजन -इव स्वस्थभावौ ( सत्स्वभावौ ) सुभट इव समुत्थितौ स्तनौ ॥ ] सुभटाविव -स्तनावुत्थितौ । कीदृशौ । तुलापात्रमिव समौ । मित्रमिव संगतौ । उन्नत इव उच्च प्रदेश इव अस्खलितौ । सुजन इव स्वस्थभावौ ॥ ३०३ ॥ 304 ) [ समोत्तङ्ग विशालौ दग्धकनक कलशसङ्काशी । कामनिधानमिव स्तनौ पुण्यविहीनानां दुष्प्रेक्ष्यौ । ] स्तनौ कामनिधानमिव पुण्यविहीनानां दुष्प्रेक्षौ, यथा निधानं पुण्यविहीनानां न संपद्यते । कीदृशौ स्तनौ । समोत्तुंगविशालौ, उन्मथित कनक कलश संकाशौ । उन्मथितं दग्धम् ॥ ३०४ ॥ वल ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy