SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ वज्जालग्गं 199) करिणिकरपियणवस र ससल्लई कवलभोयणं दंती । जद्द न मरइ सुमरंतो ता किं किसिओ वि मा होउ ॥ १० ॥ [ 199: २१. सीहवज्जा [सिंहपद्धतिः ] 200) किं करइ कुरंगी बहुसुएहि ववसायमाणरहिएहिं । एक्केण वि गयघडदारणेण सिंही सुहं सुवइ ॥ १ ॥ 201) जाइविसुद्धाण नमो ताण मइंदाण अहह जियलोए । जे जे कुलमि जाया ते ते गयकुंभणिद्दलणा ॥ २ ॥ : २०.१० गहनं पश्यति, वाञ्छतीति यावत् । गहनात् सरः सरोवरम् | सरोवरा - गिरिशिखरम् । गिरिशिखरात् पृथ्वीं वाञ्छति । विरहासहनात् ( ? विरहा-सहनत्वात् ) कापि स्थितिं न भजते ॥ १९८ ॥ 199) [ करिणीकरार्पित नव सरससल की कवलभोजनं दन्ती । यदि न म्रियते स्मरस्तदा किं ऋशितोऽपि मा भवतु ॥ ] दन्ती यदि न म्रियते तदा कृशोऽपि किं मा भवतु । किं कुर्वन् । स्मरन् । किं तत् । करिणी - करार्पितनवाई सल्लकी कालभोजनम् । अयमत्र भावः । आत्मवल्लभाशुण्डादण्डार्पितसल की कवलभोजनं स्मरतो मरणं संभवति का कथा कार्यस्येति ।। १९९ ।। Jain Education International 200 ) [ किं करोति कुरङ्गी बहुसुतैर्व्यवसायमानरहितैः । एकेनापि गजघटादारकेण सिंही सुखं स्वपिति ॥ ] व्यवसायमानरहितैर्ब हुसुतैः कुरङ्गी हरिणी किं करोति । तथा बहुसुतेष्वपि विद्यमानेषु मृगी न निर्भया भवति । सिंही पुनः सुखं स्वपिति, एकेनैव सुतेन सिंह किशोरकेण । यतः किंविशिष्टेन । गजघटादारकेण । अत एव निर्भया सिंही भवतीत्यर्थः ॥ २०० ॥ For Private & Personal Use Only 201 ) [ जातिविशुद्धभ्यो नमस्तेभ्यो मृगेन्द्रेभ्योऽहह जीवलोके । ये ये कुले जातास्ते ते गजकुम्भ निर्दलनाः ।। ] अहह इति अद्भुते । तेम्यो मृगेन्द्रेभ्यो नमो नमस्कारोऽस्तु | क्व । जीवलोके । किंविशिष्टेभ्यः । जातिविशुद्धेभ्यः । यतस्तेषां कुले ये ये जातास्ते ते गजकुम्भनिर्दलना: ॥ २०१ ॥ www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy