SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ "४४ वज्जालग्गं [161 : १६.११161) सव्वो छुहिओ सोहइ मढदेउलमंदिरं च चश्वरयं । नरणाह मह कुटुंबं छुहछुहियं दुब्बलं होइ ॥ ११ ॥ १७. सुहडवज्जा [सुभटपद्धतिः] 162) जं दिजइ पहरपरव्यसेहि मुच्छागएहि पयमेकं । तह नेहस्स पयस्स व न याणिमो को समभहि ओ ॥१॥ 163) भग्गे वि बले वलिए वि साहणे सामिर निरुच्छाहे । नियभुयविक्कमसारा थक्कंति कुलुग्गया सुहडा ॥२॥ 164) वियलइ धणं न माणं झिज्जइ अंगं न झिजइ पयायो। रूवं चलइ न फुरणं सिविणे वि मणंसिसत्थाणं ॥३॥ 161) [सों धवलितः शोभते मठदेवकुलमन्दिरं च चत्वरम् । नरनाथ मम कुटुम्बं सुधाधवलितं (क्षुधाक्षुधितं) दुर्बलं भवति ।।] सर्वः छुहिओ सुधाधवलिनः शोभते मठदेवकुलमन्दिरं च चत्वरक चतुष्पथम् । अत्र शब्दच्छल:' । एकत्र छुहिओ धवलितः । अन्यत्र क्षुधितः बुभुक्षायुक्तः ।। १६१ ॥ _____162) [ यद्दीयते प्रहारपरवशैम गतैः पदमेकम् । तथा स्नेहस्य 'पदस्य वा न जानीमः किमभ्यधिकम् ।। ] यत् दीयते प्रहारपरवशैर्मु गतैः “पदं चरणविन्यास एकः । तथा स्नेहस्य पयसो वा न जानीमः किमभ्यधिकम् । स्नेहपानीययोर्मध्ये ।। १६२ ।। 163) [ भग्नेऽपि बले वलितेऽपि साधने स्वामिनि निरुत्साहे । निजभुजविक्रमसारास्तिष्ठन्ति कुलोद्गताः सुभटाः ।।] भग्ने बले, साधने 'चलिते पश्चाद्भूते, स्वामिनि निरुत्साहे, एवं समरसंमर्दै निजभुजविक्रमसाराः "कुलोद्गताः सुभटास्तिष्ठन्ति, नेतरे कातरा नीचाश्चेति ।। १६३ ।। 164) [ विगलति धनं न मानः क्षीयतेऽङ्गं न क्षीयते प्रतापः । रूपं चलति न स्फुरणं स्वप्नेऽपि मनस्विसार्थानाम् ।।] विगलति धनं न मानः, क्षीयतेऽङ्गं न प्रतापः क्षीयते । रूपं चलति न स्फुरणं तेजः, स्वने-ऽपि मनस्त्रिसार्थानां सुभटानाम् इति ।। १६४ ॥ 1 Jअत्र शब्दे छलम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy