________________
४५.
--168 : १७.७ 1
सुहडवज्जा
165) अवमाणिओ व्व संमाणिओ व्व नवसेवओ व कुविओ व्व । पहरs कयावराहो व्व निब्भओ को वि संगामे ॥ ४ ॥ 166) उयरे असिक परिए अंतोहे निवडियम्मि चलणेसु । भमइ भडो जसलुद्धो ससंकलो मत्तहत्थि व्व ॥ ५ ॥ 167) दाहिणकरेण खग्गं वामेण सिरं घरेइ निवडतं । अंतावेढियचलणो जाइ' भडो एकमेकस्स ॥ ६ ॥ 168) अज्ज वि विहरो सुपहू अज्ज वि पहरंति सुहडसंघाया । अज्ज वि मज्झत्था जयसिरी वि ता जीव मा वच्च ॥ ७ ॥
इव,
165 ) [ अपमानित इव संमानित इव नवसेवक इव कुपित इव प्रहरति कृतापराध इव निर्भयः कोऽपि संग्रामे ।। ] कोऽपि निर्भयः प्रहरति संग्रामे | अपमानित इव, संमानित इव, नवसेवक कुपित इव
कृतापराध इव ।। १६५ ।।
|
166 ) [ उदरेऽसिदारितेऽन्त्रौघे निपतिते चरणयोः । भ्रमति भटो यशोलुब्धः सशृङ्खलो मत्तहस्तीव ।। ] भटो भ्रमति । किंविशिष्ट इव े। सशृङ्खलो मत्तहस्तीव । किंविशिष्टः । यशोलुब्धः । क्व सति । उदरे खड्गदारितेऽन्त्रौघे चरणयोर्निपतिते । खगघातदारितोदर निपतितान्त्रमाला निगडितचरणः सुभटोsन्दुक क्षिप्तपादस्य मत्तहस्तिन उपमां धारयति ।। १६६ ।।
167) [दक्षिणकरेण खयं वामेन शिरो धारयति निपतत् । अन्वेष्टितचरणो याति भट एकैकस्य ॥ ] याति भट एकैकस्य प्रतिसुभटस्य । किंविशिष्टः । अन्त्रमालावेष्टितचरणः । पूर्वं किं करोति । दक्षिणकरेण खङ्ग, वामेन निपतत् परच्छिन्नं शिरो धारयति ।। १६७ ।।
3
168 ) [ अद्यापि विधुर: सुप्रभुरद्यापि प्रहरन्ति सुभटसंघाताः । । अद्यापि मध्यस्था जयश्रीरपि तस्माज्जीव मा व्रज ।। ] अद्यापि विधुरः प्रभुरचापि प्रहरन्ति सुभटसंघाताः । अद्यापि मध्यस्था जयश्रीरियं
1 J and Laber धाइ ( = धायइ = धावति ) 2 J कर्मभूत इव. 3J औपम्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org