________________
६३२
सिरिभुयणसुंदरीकहा ॥ रूवेण लोयनयणे सुपरिट्ठियभासिएण सवणे वि । सो हरइ वियड्डाण वि हिययाइं गुणेहिं गरुएहिं ॥६९२७।। तं किं पि तस्स जायं माहप्पं सयलतिहुयणब्भहियं । जं वाल-मुक्ख-पंडिय-जुयइजणाणं पि मणहरणं ।।६९२८।। इय जम्मंतरकयसुकयपुनसंपाइयाइं भुंजंतो । सोक्खाइं इंददत्तो गयं पि कालं न याणेइ ।।६९२९।। सो सव्वत्थ पसिद्धो सवक्ख-पडिवक्खरायभूमीसु । सल्लइ पडिवक्खाणं तिरिच्छसल्लं व हियएसु ।।६९३०।। तह मित्तमंडलस्स य पडिहयरिउमेहडंवरावरणो । सरओ व्व इंददत्तो गरुयं परिवड्डइ पयावं ।।६९३१ ।। अह अन्नदिणे अत्थाणमंडवत्थस्स सीहरायस्स । उवविट्ठमि य पुरओ इंददत्तंमि पियपुत्ते ।६९३२ ।। अन्नसु वि मंतिमहंतएसु सामंत-मंडलीएसु । कयसवंजलिबंधेसु रायपासोवविढेसु ।।६९३३।। एत्थंतरंमि दूओ समागओ गौडदेसरायस्स । नीससमहीवइणो महिंदपालस्स दारंमि ।।६९३४।। पडिहारसमाइट्ठो रायाणुमईए तत्थ संपत्तो । कयरायपयपणामो उवविठ्ठो भणिउमाढत्तो ||६९३५।। 'तुह देव! पयावइणो व्व जायवहुगुणपयाहिरावस्स । मन्त्र हुयं न होही कुमारसरिसं पयारयणं ।।६९३६।। गयणं व तुमं पि नरिंद! होसि तेयंसियाण आवासो । किं तु न सूरसमाणो हयन्नतेओ त्थि तेयस्सी ।।६९३७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org