________________
सिरिभुयणसुंदरीकहा ॥
“सत्थि सिरिसंजुयाए अउज्झनयरीए असममाहप्पं । सिरिअजियविकुमपहुं हरिविकुमकुमरसंजुत्तं ।।४७७।। सिरिविजयमहाकडया सेणाहिववैरसीहनरनाहो । नमिऊण विणयगब्भं विन्नवइ कयंजलीबंधो ।।४७८।। असमत्थो वि समत्थो पहुपरमपयावपोसिओ होइ । रविकतो किं न डहइ रवितेयगुणेण भुयणं पि? ॥४७९।। जा आसि महीहरकोडिसंकडा तुह पयावभमणत्थं । . (पूर्वमिन्द्रेण पर्वतपक्षच्छेदे कृते च्छिन्नपक्षा अयथाक्रमं भूमिपतिताः
गिरय पृउ(?)नाम्ना राज्ञा धनुरकोट्या उत्साहिता इति लौकिकी प्रसिद्धिः ।।)
पहुणाव्व सचावेणं कया धरित्ती मए वियडा ।।४८०॥ कइयावि सकोवेणं कयावि ससिसीयलेण अ कयावि । सम्माणदाणविहिणा दइयव्व पसाहिया पुहई ॥४८१॥ जे तुह निम्मलनहकिरणदीहसरियासहस्सदुल्लंघे । पयपंजरे निलीणा नरवइणो ते परं सुहिया ॥४८२।। जे तुम्ह पायवीढं तरंडमिव सव्वहा न मेल्लंति । ते मह करवालजले नरिंद ! रिउणो न मज्जंति ।।४८३।। जे वणवासे पासंडधारिणो जे समुद्दपरतीरे । मोत्तूण ते नराहिव ! अन्ने निहया मए रिउणो ।।४८४॥ जं पुरिसयार-ससरीर-बुद्धि-संपत्तिसज्झमिह किंपि । तं साहियं असेसं अपोरिसं तं मह असज्झं ॥४८५।। इय नीसेसमहीयलनिक्कंटीकरणवासणाए अहं । द्रविडनरिंदस्सुवरिं तव्विसयं पत्थिओ जाव ॥४८६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org