________________
५०९
सिरिभुयणसुंदरीकहा ॥
अहवा वि एत्थ कस्स वि जत्ता वा देवयाविसेसस्स ? । पेच्छामि जेण एवं निरंतरं पमुइयं नयरिं' ॥५५७७॥ इयमाइ चिंतिऊणं 'को होही एत्थ कज्जपरमत्थो ?' । अवबुज्झिउं विमाणं सहसा नियडीकयं तेण ॥५५७८॥ मंदरमहणसमुब्भवअइगरुयसमुद्दघोसगंभीरं । जणसम्मडुल्लसियं आइन्नइ नरवईघोसं ॥५५७९।। कमलट्ठियहंसनिवेससुहयपयउज्जलावहासाओ । आलोयइ चंपाए सीमाओ सरस्सईओ व्व ।।५५८०।। चउप्पेरंतनिरंतरवियडसरन्नोन्नलग्गघणपालिं । सायर(संतर?)दीवमहोयहिकयवेढं जंबुदीवं व ।।५५८१।। पेच्छइ पायारनियंबलुलियपरिहंबुअंबराभोयं । . घणपासायपओहरमरविंदमुहिं व वरतरुणिं ।।५५८२।। सुविसालदीहरच्छं सुविभत्ततियं च सुरयणचउक्कं । बहुजणवयपरिमलियं वेसाविलयं व रमणीयं ।।५५८३।। इय निउणयरनिरिक्खियनयरीसोहावहरियमण-नयणो । पन्नंगणाए गेहे वीरो दिढेि परिठ्ठवइ ।।५५८४।। पेच्छइ सच्छंद-नरिंदलोयलूडिज्जमाणभंडारं । सुपयंडसुहडहक्का वित्तत्थअसेसदासिगणं ।।५५८५।। करवालकरनिरंतरनरसीहनरेहिं निबिडकयवेढं । अक्कंदमाणपरियणघणसदनिरुद्धगयणयलं ।।५५८६।।
१. चत्वारो ये नगरीपर्यन्तास्तेषु निरन्तराणि यानि विकटसरांसि तेषामन्योन्यलग्नाः पालयो यत्र सा पुरी कीदृशी ? सह अन्तरद्वीपैर्वर्तते सान्तरद्वीपो यो महोदधिस्तेन कृतवेष्टो जम्बूद्वीप इव सा पुरी, खंता. टि.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org