SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५०९ सिरिभुयणसुंदरीकहा ॥ अहवा वि एत्थ कस्स वि जत्ता वा देवयाविसेसस्स ? । पेच्छामि जेण एवं निरंतरं पमुइयं नयरिं' ॥५५७७॥ इयमाइ चिंतिऊणं 'को होही एत्थ कज्जपरमत्थो ?' । अवबुज्झिउं विमाणं सहसा नियडीकयं तेण ॥५५७८॥ मंदरमहणसमुब्भवअइगरुयसमुद्दघोसगंभीरं । जणसम्मडुल्लसियं आइन्नइ नरवईघोसं ॥५५७९।। कमलट्ठियहंसनिवेससुहयपयउज्जलावहासाओ । आलोयइ चंपाए सीमाओ सरस्सईओ व्व ।।५५८०।। चउप्पेरंतनिरंतरवियडसरन्नोन्नलग्गघणपालिं । सायर(संतर?)दीवमहोयहिकयवेढं जंबुदीवं व ।।५५८१।। पेच्छइ पायारनियंबलुलियपरिहंबुअंबराभोयं । . घणपासायपओहरमरविंदमुहिं व वरतरुणिं ।।५५८२।। सुविसालदीहरच्छं सुविभत्ततियं च सुरयणचउक्कं । बहुजणवयपरिमलियं वेसाविलयं व रमणीयं ।।५५८३।। इय निउणयरनिरिक्खियनयरीसोहावहरियमण-नयणो । पन्नंगणाए गेहे वीरो दिढेि परिठ्ठवइ ।।५५८४।। पेच्छइ सच्छंद-नरिंदलोयलूडिज्जमाणभंडारं । सुपयंडसुहडहक्का वित्तत्थअसेसदासिगणं ।।५५८५।। करवालकरनिरंतरनरसीहनरेहिं निबिडकयवेढं । अक्कंदमाणपरियणघणसदनिरुद्धगयणयलं ।।५५८६।। १. चत्वारो ये नगरीपर्यन्तास्तेषु निरन्तराणि यानि विकटसरांसि तेषामन्योन्यलग्नाः पालयो यत्र सा पुरी कीदृशी ? सह अन्तरद्वीपैर्वर्तते सान्तरद्वीपो यो महोदधिस्तेन कृतवेष्टो जम्बूद्वीप इव सा पुरी, खंता. टि.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001382
Book TitleSiribhuyansundarikaha
Original Sutra AuthorSinhsuri
AuthorShilchandrasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages838
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy