________________
सिरिभुयणसुंदरीकहा ॥
३७३ तुह एकस्स न दुक्खं दुक्खमिणं तिहुयणस्स सयलस्स । बहुएहि समं सुंदर ! विसहिज्जइ जं समावडइ' ।।४०८१।। इय एवमाइ बहुयं नरवइणा मंतिणा य सप्पणयं । अणुसासिओ म्हि गेहं कयपा(प्प)साओ य पट्टविओ ।।४०८२।। तो देव ! मए एण्हि दट्टेणं घणविमाणसंघट्ट । तुह रिद्धिवित्थरं चिय तं देवीवयणमणुसरियं ।।४०८३।। एएण कारणेणं हसियं नरनाह ! पहरिसवसेण । अन्नं पुण जंपतो तुह पच्चक्खं च लज्जामि' ॥४०८४।। इय बंधुयत्तवयणं नरिंदगुरुदुक्खसूयगं सोउं । कुमर-कुमारीण मणे संकंतं रायदुक्खं व्व ।।४०८५।। निसुयनरेसरदीहरदुहसारणिसरणिसंचरंतेण । बाहंबुपवाहेणं दोण्हं पि य पूरिए नयणे ।।४०८६।। तो पज्जुन्नपयंपियपक्खालियलोयणाई सलिलेण । जायाई दो वि खणलवविओयतणुदुक्खपसराई ।।४०८७।। पुण भणइ वीरसेणो 'मह गरुयं कोउयं मणे मे(मि)त्त! । किं कारणेण तुमए अप्पा बंधाविओ तइया ? ||४०८८।। जं तुमए किर भणियं नरेण कज्जत्थिणा सहेयव्वं । वह-बंधणाइ पुट्विं सेहररायस्स पच्चक्खं ।।४०८९।। कज्जं ताव तुहेयं मह दंसणमेव किं तु पुच्छामि । अतुलबलेण वि तुमए अप्पा संजामिओ किं तु(नु)?' ||४०९०।। तो भणइ बंधुयत्तो 'कुमार ! जह तुज्झ कोउयं एयं । ता निसुणसु साहिज्जइ इमं पि संखेवपयडत्थं ॥४०९१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org