SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सिरिभुयणसुंदरीकहा ॥ सोऊण सत्थवाहो तं वृत्तंतं असद्दहंतो य । पेसइ थिरपच्चइए पुरिसे निज्जामयप्पमुहे ||३३३६ ॥ दिट्ठो तेहिं कुमरो देवकुमारो व्व खग्गकयपाणी । पणिवइओ सव्वेहिं वि सविम्हउडभंतनयणेहिं ॥ ३३३७|| पढमाभासणपुव्वं कुमरेणं जाणवत्तवृत्तंतं । ते पुच्छिया समाणा कहंति तव्वइयरमसेसं ||३३३८।। 'चंदउरपुरनिवासी पज्जुन्नो नाम जाणवत्तपई । दव्वज्जणबुद्धीए महाकडाहं गओ दीवं ॥ ३३३९॥ आवज्जियं च तत्थ य मणवंच्छियमत्थमप्पमाणं च । एहि च पडिनियत्तो चंदउरिं (रं) पत्थिओ नयरं ||३३४०|| अज्ज म्ह दोहि मासा एत्थ वहंताण जलहिमज्झमि । अइमंदमारुयवसा न पयट्टइ पव्वहणं ( पवहणं ) तुरियं । ३३४१ ।। अज्ज उण पहाए च्चिय उच्छलियं वद्दलं असामन्नं । तेणेत्थ जाणवत्तं पडिखलियं नंगरो खित्तो ||३३४२ ॥ नगरनिग्घायरवं इह सोउं बब्बरा तओ पहिया । तेहिं पि तुम्ह दंसणवुत्तंतो साहिओ सव्वो ||३३४३ || सोउं पज्जुन्नेणं अप्पत्तियंतेण पेसिया अम्हे । निज्जामउ (ओ) म्हि एए सव्वे वि य तस्स कम्मयरा' ||३३४४ ।। आयन्निऊण कुमरो वइयरमेयं च जाणवत्तस्स । 21 चिंतइ सुंदरमेयं पोयं परतीरगमणंमि ||३३४५॥ तो भाइ वीरसेणो 'मणुओऽहं कह वि देवजोएण । एत्थागमो अप्प (गओऽप्प) दुइओ गंतुमणो उत्तरं तीरं' ||३३४६ ॥ Jain Education International For Private & Personal Use Only ३०५ www.jainelibrary.org
SR No.001382
Book TitleSiribhuyansundarikaha
Original Sutra AuthorSinhsuri
AuthorShilchandrasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages838
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy