________________
सिरिभुयणसुंदरीकहा ॥
सोऊण सत्थवाहो तं वृत्तंतं असद्दहंतो य । पेसइ थिरपच्चइए पुरिसे निज्जामयप्पमुहे ||३३३६ ॥ दिट्ठो तेहिं कुमरो देवकुमारो व्व खग्गकयपाणी । पणिवइओ सव्वेहिं वि सविम्हउडभंतनयणेहिं ॥ ३३३७|| पढमाभासणपुव्वं कुमरेणं जाणवत्तवृत्तंतं । ते पुच्छिया समाणा कहंति तव्वइयरमसेसं ||३३३८।। 'चंदउरपुरनिवासी पज्जुन्नो नाम जाणवत्तपई । दव्वज्जणबुद्धीए महाकडाहं गओ दीवं ॥ ३३३९॥ आवज्जियं च तत्थ य मणवंच्छियमत्थमप्पमाणं च । एहि च पडिनियत्तो चंदउरिं (रं) पत्थिओ नयरं ||३३४०|| अज्ज म्ह दोहि मासा एत्थ वहंताण जलहिमज्झमि । अइमंदमारुयवसा न पयट्टइ पव्वहणं ( पवहणं ) तुरियं । ३३४१ ।। अज्ज उण पहाए च्चिय उच्छलियं वद्दलं असामन्नं । तेणेत्थ जाणवत्तं पडिखलियं नंगरो खित्तो ||३३४२ ॥ नगरनिग्घायरवं इह सोउं बब्बरा तओ पहिया । तेहिं पि तुम्ह दंसणवुत्तंतो साहिओ सव्वो ||३३४३ || सोउं पज्जुन्नेणं अप्पत्तियंतेण पेसिया अम्हे ।
निज्जामउ (ओ) म्हि एए सव्वे वि य तस्स कम्मयरा' ||३३४४ ।। आयन्निऊण कुमरो वइयरमेयं च जाणवत्तस्स ।
21
चिंतइ सुंदरमेयं पोयं परतीरगमणंमि ||३३४५॥ तो भाइ वीरसेणो 'मणुओऽहं कह वि देवजोएण । एत्थागमो अप्प (गओऽप्प) दुइओ गंतुमणो उत्तरं तीरं' ||३३४६ ॥
Jain Education International
For Private & Personal Use Only
३०५
www.jainelibrary.org