________________
सिरिभुयणसुंदरीकहा ॥
एयस्स देव ! लाहे विमाणरयणस्स सो न कायव्वो?। जस्साणुहावओ किर मह धूया खेयरी होही ।।१०६७।। अन्नं च होइ पयडो निकारणवच्छले असोयम्मि । असरिसगुणबहुमाणो एयनिमित्तुच्छवमिसेण ।।१०६८।। इय नाह ! सबुद्धिवियप्पिएण परिभावियं मए एयं । परमत्थनिच्छएणं तुम्हाएसो पमाणं मे ||१०६९।। तो नरवइणा भणियं साहु पिए ! साहु संगयं भणियं । परमत्थो च्चिय एसो किं कीरउ देहि आएसं ।।१०७०।। तो पिययमाए भणियं पडिहारमुहेण नयरमज्झम्मि । उज्जाणे पयडिज्जउ चंदसिरीकीलणविणोओ ||१०७१।। एवं ति तत्थ भणिउं नरवइणा कारियं असेसं पि । तव्वावारपरस्स य तस्स दिणो ज्झत्ति वोलीणो ||१०७२।। पच्चूसे चंदसिरी कीलुज्जाणं विमाणमारूढा । जाहीयइ(?) नयरजणो हरिसेण समुच्छुओ जाओ ॥१०७३।। अइसयकोऊहलहियय-तरलिमाविनडियाण लोयाण । कहकह वि अइक्ता रयणी संवच्छरसयं व ।।१०७४।। 'रयणीए महातमभूइपडलपिहिओ किसाणुपिंडो व्व । संझाए कुलवहूए व पयडिज्जइ दिणयरो गोसे ।।१०७५।। एत्थंतरम्मि उइए सहस्सकिरणम्मि पयडियपयावे । उववणगमणपओयण-तुरियपओ भमइ पुरलोओ ।१०७६।। उच्छक्कदासि-दासं सविसेसपसाहणुज्जयजुवाणं ।
सज्जिज्जमाणकरि-तुरय-संदणं राउलं जायं ॥१०७७।। १. इयं गाथा सायं प्रातःसन्ध्ययोर्वनको द्रष्टव्यः ॥ (टि. खंता. प्रतौ.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org