SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः) [चन्द्रलेखाविजयप्रकरणम् अमुणियपरमत्थेहिं तं खु तहा पिक्खिऊण पियरेहिं । नियकुलकलंकभीएहिं सयणत्था इत्थ परिचत्ता ।। ४ || (आया) वनश्री:- °सहि ! जदि एवं, तदो एस किलेसो वि सव्वो एआए चक्कवट्टिजणणेण परिचत्तो व मुणिदव्यो । विनयव्रता- (निःश्वस्य स्वगतम्) ११ कहं परिचत्तो विसेसदो भविस्सदि ? । जदो अम्हारिसाणं कञ्जपरमत्थवियाणं पि - १२एसा जं तणयं जणिस्सदि महाविज्ञापसादं पि दा, तस्स य्येव बला लहिस्सदि मणा तेणं मणो तूसदि । जं उप्पत्तिखणे हविस्सदि पुणो एदस्स मत्ता समं, संदेहो विय जीविदस्स वि तदो दूमेइ संकाउलं || ५ || (शार्दूल.) (प्रकाशम्) वणसिरीए ! एदस्सा दुक्खपरिच्चायविसए सव्वं गुरवो मुणंति । वनश्रीः- १ सहि ! सव्वं पि तए कधिदं अच्चब्भुयं, मह मणो वि हिदं, परं सिद्धवदाए वयणेण किंपि आसासिद म्हि | एणं गुरूवदिळं काऊण पुणो वि इत्थ आगंतव्वं । विनयव्रता- मैवम् । १५ जदि एदस्सा पाणसंसयपडियाए रक्खणाय नाणबोहो वि पेसिदव्वो गुरूहिं मम आदिट्ठो, तदो तए समं कयवीसं(भ)भावेण अज्ञातपरमार्थाभ्यां तां खलु तथा प्रेक्ष्य पितृभ्याम् ।। निजकुलकलङ्कभीताम्यां शयनस्था अत्र परित्यक्ता ॥ ४ ॥ १०. सखि! यदि एवं तत एष क्लेशोऽपि सर्व एतस्या चक्रवर्तिजननेन परित्यक्त इव ज्ञातव्यः । ११. विनयव्रता- कथं परित्यक्तः विशेषतः भविष्यति, यतः अस्मादृशां कार्यपरमार्थविदामपि१२. एषा यं तनयं जनिष्यति महाविद्याप्रसादम् अपि, तावत् तस्य एव बलात् लप्स्यते मनाक्तन्मनः तुष्यति । यद् उत्पत्तिक्षणे भविष्यति पुनः एतस्य मात्रा समं, संदेहः किल जीवितस्यापि ततः दुनोति शङ्काकुलम् ।। ५ ।। १३. एतस्या दुःखपरित्यागविषये सर्वं गुरवो जानन्ति । १४. सखि ! सर्वमपि त्वया कथितम् अत्यद्भुतं मम मनः अपि हृतं परं सिद्धव्रताया वचनेन किमपि आश्वासिताऽस्मि, एनद् गुरूपदिष्टं कृत्वा पुनरपि अत्र आगन्तव्यम् । १५. मैवम् । यदि एतस्याः प्राणसंशयपतिताया रक्षणाय ज्ञानबोधोऽपि प्रेषितव्यः गुरुभिः माम् आदिष्टः, ततः तया समं कृतविश्रम्भभावेन चिरकालः संवृत्तः । अनुमन्यस्व माम् । २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy