SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् (ततः प्रविशति आकाशयानेन मतिविभवः ।) मतिविभवः- पातालान्तः प्रविश्य स्फुरदमलरुचिमण्डलायोर्जितश्रीः, छित्त्वा रक्षःसुतायाः श्रवणयुगमलंदत्तविश्वप्रमोदः । हंसीरूपव्यपोहप्रथितसुरवधूविभ्रमां चन्द्रलेखां, भास्वानादाय याति *क्षपितरिषु करेणैष वैताट्यशैलम् ।।६०॥ (स्रग्धरा) ॥ निष्कान्ताः सर्वे ॥ ॥ इति श्रीदेवचन्द्रगणिमिश्रविरचितचन्द्रलेखाविजयप्रकरणे प्रियालाभो नाम प्रथमोऽङ्कः । * इदं क्रियाविशेषणम् - क्षपिता रिपवो यस्मिन् कर्मणि यथा स्यात् तथा 'क्षपितरिपु' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy