________________
प्रथमोऽङ्कः]
अपि च
सततं सन्निधिवासाद् गुणिनामपि गच्छतीह गुणगरिमा । भागीरथीजलाय स्पृहयति सर्वोऽपि दूरस्थः ॥ १९ ॥ (आय) ज्ञानबोध: - १३णं सा विजाभट्ठा तिरिच्छिभूया तवस्सिणी असहाया तत्थ कहं कालं
गमिस्सदि ? |
-
आज्ञासिद्धः - अयि ऋजुहृदय । तदर्थे पुराऽपि व्यवसितमेवास्माभिः । विद्यापहारान्तरदुष्टकालव्यतिक्रमेण प्रियसङ्गमाय ।
चक्राङ्गनारूपधरा सखीत्वे माहेश्वरी तत्र नियोजिताऽस्ति ॥ २० ॥
(उपजाति) ज्ञानबोध:- १४. 'नं तहा तस्सि तु अवायरक्खणे तईये समं संगमाय संपदं जदिस्सध | आज्ञासिद्धः - ननु तत्र तमानेतुं नियुक्तो मतिमसृणानुगतस्तत्त्वप्रपञ्चन एव स सर्व विधास्यति, योऽस्मान् प्रथमान्तेवासिनं स्मरयति मतिविभवम् ।
ज्ञानबोधः- १५ गुरुयणा ! कीदिसो सो मइविहवो ! ।
आज्ञासिद्धः - शृणु,
गगनतलमलङ्घ्यं यो विलङ्घ्य क्षणेन,
द्विरसनवसति तां लीलयैव प्रविश्य ।
दिशति परमसिद्धीर्मन्त्रविस्फूर्जितैस्तैः,
[चन्द्रलेखाविजयप्रकरणम्
क्वचिदपि न तदास्ते वस्त्वसाध्यं यदस्य ॥ २१ ॥
(मालिनी)
ज्ञानबोध: - १६ भट्टा अवणेह मे संसयं - तिहुयणपच्चक्खपहावा देवी इच्छामित्तेण आराहयजणमणोरहपूरणसमत्था कहं तुम्हे आदिसदि ? ।
आज्ञासिद्ध: - वत्स एवंप्रभावैव देवी । परम्
तस्मिन् पुराभवभवार्जितसर्वविद्ये,
Jain Education International
साहायकार्थमदिशत् स मयि प्रसादः ।
१३. ननु सा विद्याभ्रष्टा तिरश्चीभूता तपस्विनी, असहाया, तत्र कथं कालं गमयिष्यति ? १४. ननु तथा तस्मिंस्तु अपायरक्षणे तकया समं सङ्गमाय साम्प्रतं यतिष्यध्वे । १५. हे गुरुजन ! कीदृशः स मतिविभवः ?
१६. हे भर्तः ! अपनयत मम संशयम् । त्रिभुवन- प्रख्यातप्रभावा देवी इच्छामात्रेण आराधकजनमनोरथपूरणसमर्था कथं युष्मान् आदिशति ?
१०
For Private & Personal Use Only
www.jainelibrary.org