SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः पात्रसूचिः १. आज्ञासिद्धः- सिद्धपुत्रः ।। २. ज्ञानबोधः- आज्ञासिद्धशिष्यः । ३. विक्रमसेनः- विद्याधरेश्वरः । ४. चन्द्रलेखा - विद्याधरवधूः । ५. आहितातमा - ब्रह्मराक्षसी । (व्यन्तरनिकायी) ६. तत्त्वप्रपञ्चः- रक्तपटधारी योगी, तापसः । ७. इन्द्रशर्माब्राह्मणः- विजयस्य पिता । ८. विजयः- चन्द्रलेखायाः भाविपतिः । ९. माहेश्वरी- हंसीसाहाय्यिका-चक्राङ्गनारूपधरा । १०. तत्त्वप्रपञ्चन:- आज्ञासिद्धशिष्यः । ११. मतिमसृणः- तत्त्वप्रपञ्चनसहायकः । १२. मतिविभवः- आज्ञासिद्धप्रथमान्तेवासी । १३. मतिप्रपञ्चः- आज्ञासिद्धशिष्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy