SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् ] 7 मेरोः शृङ्गात्तमुपनयते चित्रकं कृष्णमत्र । तन्मोदन्तामभिमतफले न्यूनता नैव काचिद् यागं स्वस्थाः सपदि विधिवत् कुर्वतां साध * [ नाय ] ||३१|| ( मन्दाक्रान्ता) दुर्निर्णीतमनाः परमकलामालोक्य पञ्चभिः कुण्डैश्चरुपाकलक्षणो यागः सिध्यति । तत्र मानकुण्डात् पूजाप्राप्तिः, देविकुण्डात् क्रीडाप्राप्तिः, यातकुण्डात् सर्वप्राप्तिः शेषकुण्डात् शिष्यमाणार्थलाभः तातकुण्डात् सर्वार्थसम्पत्, इत्यणिमादीनामष्टा (नां) महासिद्धिर्भवति । शेष मान देवि यातानां निधीनां प्रवृत्तिनिमित्तं भावः शेष ता (ता) दि सत्त्वं आगच्छ तातकुण्डे अग्निमानय इत्यग्न्यानयने समादिष्टे अनुक्ततदाधारानयनवत् अत्र कुण्डागमनं प्रतीयते शेषप्रवृत्तिनिमित्तस्य च ताते आगमनेन तातस्य शेषादिवत् शेषादिरूपता आपद्यते । कुण्डानयनेन तु तत्सम्बन्धमात्रत्वमेव स्यात् न तु तत् स्वरूपापत्तिस्तथा प्रत्येकं शेष मान देवियातात् आनता मदीया बुद्धिः सा त्वं शेषं मानं देविनं यातं च अत गच्छ । बुद्धेः शेषादिषु प्रेषणेन शेषादीनां यत् फलं तदपि स्वीकृतं भवति । बुद्धेरेव बोधनशक्तेः अनेन ध्येयध्यायकयोराभिमुख्यं सिद्धयंगं सूचितम् । तथा हे अजितबले देवि ! स्वयमेव यातादीन् निधीन् प्रतिश्रविता गमिष्यति ! भवती अतः त्वमपि अत गच्छ शेषादीन् अध्येषितासि मम शेष मान देवि यातादीनां निधीनां पालनाय चं यावच्च शेषादिनिधिषु तिष्ठसि तावत् शेषया स्वयमुपभुक्तकुसुमरूपया पुनः किंरूपया मानया प्राप्तपूजया देविन्या विलसनशीलया यातया प्रतिप्रापणया तता विस्तृता सती आत आगच्छ शेषायाश् चात्रानयनेन तातादीनां रक्षणं पूज्यत्वं च विहितं गत्वा च तत्र शेषादिना सह आगच्छ शेषादी (न्) निधीन् शेषयति पृथक्करोति अन्येभ्यो विशिनष्टि वा यः स शेषान् तदधिष्ठाता देवताविशेषस्तेन शेषता "नाम नाम्ने" ति समासः निध्यधिष्ठात्रीर्देवता गृहीत्वा मण्डलमागच्छ गृहाण पूजां, अनुगृहाण मां, सिद्धिं चोपयाहि, देव्या (:) शेषादिषु प्रेषणेन तेषां रक्षणम् । तदधिष्ठात्रीणां देवतानां च इहानयनेन सर्वदा सर्वेषां समुदितानां एकत्रावस्थानं ध्वन्यते । एवं अत्र १८१ तमं पत्रं त्रुटितमस्ति । * + सिद्ध हैमः, सूत्रांकः ३/१/१८ | Jain Education International [पञ्चमोऽङ्कः ९३ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy