SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः ] (नेपथ्ये) उद्दामव्यात्तवक्त्रज्वलदनलशिखः कोऽपि रक्षोऽधिवाच्यः कण्ठे कङ्कालमालामतिबहलगलद्रक्तधारां दधानः | मुञ्चन् फेत्कारमुच्चैर्दिशि दिशि चलितो मण्डलग्रासहेतोः क्षोणीपालेन दुष्टस्तडतडिति जवात् खण्डखण्डीकृतोऽयम् ॥ २९ ॥ (स्रग्धरा) देविप्रभा (साशङ्कम् ) ४०णं तत्तपवंचण ! किं एदं वियडमुहकुहरउभयपक्खं जीहाए लेलिहंतं कडारकेसरं अइपयंडदाढारउद्दं पुच्छच्छडाभिघाएहिं सयलं पि धरणियलं कंपयंतं अइघोरगरुयनादेणं तिहुयणं पि खोहयंतं अग्गदो दीसदि । चंद्रलेखा तत्त्वप्रपञ्चनः- सैषा आहितातमासोदरा पिङ्गाक्षी नाम राक्षसी व्याघ्ररूपधरा भवत्योर्ग्रसनाय समापतति । तन्न भेतव्यं यावदेनां निवारयामि । ( सम्मुखमुपसर्प्य करकलितकमण्डलुजलेन अजितदेवेत्यादिमन्त्रसंस्कृतेन शिरस्यभिहन्ति ।) [चन्द्रलेखाविजयप्रकरणम् (नेपथ्ये) एषा काचित् कवलनविधावुद्यता राजपल्योर्व्याघ्रीरूपा करधृतजलैस्तापसेनाभिषिच्य । शान्तिं नीत्वा प्रसभमुभयोर्दर्शितायां नियुक्ता तत्सर्वास्त्रेष्वपि ननु तपःशस्त्रमेवातितीक्ष्णम् ॥ ३० ॥ (मन्दाक्रान्ता) ४१. तत्तपवंचणा ! एदं पि किं अंतरिक्खमग्गेण सह सभाणुसंकासं अहोमुहवा (मा) वडतं पिच्छीयदि । - तत्त्वप्रपञ्चनः- (निरूप्य प्रतिभिज्ञाय ( प्रत्यभिज्ञाय ) सहर्षम् ) सोऽयं सिद्धः प्रमुदितमना अन्तरिक्षेण गत्वा ४०. देवि. ननु तत्त्वप्रपञ्चन ! किमेतद् विकटमुखकुहरोभयपक्षं जिह्वया लेलिहन्तं कडार - केसरम् अतिप्रचण्डदंष्ट्रारौद्रं पुच्छच्छटाभिघातैः सकलमपि धरणीतलं कम्पयद् अतिघोरगुरुकनादेन त्रिभुवनमपि क्षोभयद् अग्रतो दृश्यते । ४१. चन्द्र तत्त्वप्रपञ्चन ! एतदपि किमन्तरिक्षमार्गेण सहस्रभानुसंकाशमधोमुखमापतत् प्रेक्ष्यते । Jain Education International ९२ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy