SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः [चन्द्रलेखाविजयप्रकरणम् रत्नपुओऽपि यथागतं प्रेष्यते ।) आत्मावबोधः- ब्रह्मन् (एवमेव इति रहसि समुपविश्य सर्वे मन्त्रयन्ते एकस्य कर्णे एकः अपरो अपरस्य) आत्मावबोधः- हुं इत्थमेवेति कर्तव्यम् । राज्यालङ्करणाय यातु नृपतिर्देव्या सह स्वां पुरी मादेशं प्रतिगृह्य तत्रभवतां त्वं भूषयामुं क्षणम् । गच्छामो वयमप्यतीन्द्रियमहः प्राप्तुं स्वसिद्धाश्रमं तत्राकाशचरस्य तत् कथयितुं यात्वेष मित्रं तव ।। ४३ ॥ (शार्दूल.) [इति निष्कान्ताः सर्वे] श्रीदेवचन्द्रमुनिविरचितचन्द्रलेखाविजयप्रकरणे सिद्धाक्षतलाभो नाम चतुर्थोऽङ्कः ॥ छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy