SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् [चतुर्थोऽङ्कः *"कइया सहि सो भत्ता गओ मं मिल्लिऊण सुसिणिद्धं । अञ्जित्ति कहिद अजे कइ दियहा होति पुच्छेइ ॥ २ ॥ (आया) अन्नं च - "विरहानलतत्ताए तिस्सा चंदो रवी य सारिच्छो । कामंधाए य पुणो रयणीदिवसो य एक्को व्व ॥ ३ ॥ (आय) बोधश्री:- कामं कामाभिभूता वराकी न किञ्चिदात्मन्यवबुध्यते, कष्टशक्या सा भवादृशीभिश्चेतयितुं, तत् कथं भविष्यति ? मनोगतिः- पढमं य्येव गुरूहि आदिळं जइ कहंचिय तुम्हारिसाणं सा अगोयरे वट्टदि ता सिद्धासमादो अप्पावबोहो तहिं नेदव्वो तदो मए तिस्सा विसमं . सरूवं ठूण अणालवंतियाइ वि तं चत्तूण आणीदो तहिं अप्पावबोहो । बोधश्री:- युक्तमिदं सर्वं भवत्यात्मावबोधेन । प्रेम्णो धनस्य पठितस्य सुरूपतायास्तावन्मनः समधिरोहति हन्त मोहः । एतद्विपाटनपटुर्जगति प्रसिद्धो, नात्मावबोधसुभटः समुपैति यावत् ।। ४ ।। (वसन्ततिलका) तत् किं कृतमनेन ? मनोगतिः- "तं कदं जेण अज्जवि मणो मह विभयं वहदि, जं आयादमेत्तेण वि * तुलना - कइआ गओ पिओ 'अज्ज पुत्ति' अज्जेण कइ दिणा होति । एक्को एद्दहमेत्ते भणिए मोहं गआ बाला || सरस्वतीकंठाभरण पृ. ६४३ छायाः कदा गतः प्रियः, अद्य पुत्रि अद्येति कतिदिनानि भवन्ति । एकम् एतावन्मानं भणित्वा मोहं गता बाला || ४. कदा सखि ! स भर्ता गतो मां मुक्त्वा सुस्निग्धाम् । अद्य इति कथयित्वा आर्ये कति दिवसा भवन्ति (इति) पृच्छति ।। ५. विरहानलतप्तायाः तस्याः चन्द्रः रविश्च सदृक्षः । ___कामान्धायाश्च पुनः रजनीदिवसश्च एक इव ॥ ६. प्रथमं चैव गुरुभिः आदिष्टं यदि कथंचित् युष्मादृशानां सा अगोचरे वर्तते ततः सिद्धाश्रमात् आत्मावबोधः तत्र नेतव्यः तदा मया तस्या विषमं स्वरूपं दृष्ट्वा अनालपन्त्या एव तां त्यक्त्वा आनीतः तत्र आत्मावबोधः ।। ७. मनो. तत् कृतं येन अद्यापि मनः महद् विस्मयं वहति, यत् आयातमात्रेणापि सहस्रकिरणेन मोहतिमिरम् अपसार्य तस्याः नलिन्याः इव बोधविकासः वितीर्णः । ततः प्रभृति तस्य पददर्शनेन इष्टदेवताध्यानपरा वासरं सकलमपि निर्गमयति रजन्यां पुनः तस्मिन् निजाश्रमं गते अतिक्लेशमावहति प्रेषयति विविधान् अनङ्गलेखान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy