SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तारायणो [81 ] स कय-गह-रहसुसाणियं पि न पिओ पियामुहं पियs । अप्पुव्व' - तक्खणुम्मिल्ल - विब्भमुल्लोल-लोलच्छो ॥ १४१ 'सकय-ग्गह-रहसुत्ताणियं पि' सकचग्रहं सकेशग्रहं रभसोत्तानितमयुतानीकृतमपि । 'न पिओ' न प्रियो वल्लभः । प्रियामुखं पिबति । कीदृशः सन्नित्याह । 'अप्पुष' अपूर्वा तत्क्षणं 'उम्मिल्ला' उन्मीलिता विनमा विलासा भ्रूभङ्गस्मित हसितत रलविलोकनादयस्तेषामुल्लोलः प्राचुर्य -तत्र 'लोलच्छो' लोलाक्षः सन् न प्रियामुखं पिवतीति प्रियः ॥ Eventhough seizing her hair, the lover has with sudden force raised up the face of his beloved, he does not kiss it, because his eyes are feasting on the extraordinarily charming outburst of a lot of sportive gestures on her part. (141) [82*] स-च्छप्पय-कमल- दलद्ध-विन्भमद्धच्छि-पिच्छियं तिस्सा | कुप्पास मिसीसि - वलंत - कंधरं कं ण मोहेइ || १४२ ५७ षट्पदं सभ्रमरं यत् कमलार्धं तस्येव विभ्रमो लीला शोभा यस्य तथा तच्च तत् अर्धाक्षि तच्च सषट्पदकमलदलार्धविभ्रमाक्षि प्रेक्षितम् । कीदृशम् । 'कुप्पासमिसीसिवलंतकंधरं कूर्पासः कञ्चुकं तस्य मिषं व्याजः किला हं पृष्ठतः कूर्पासमवलोकयामीति तेन कूर्पासमिषेण | 'ईसि लतकंधर' ईषन्मनाम्बलमाना कन्धरा ग्रीवा यस्मिन् तत् कूर्पासमिषेषवलमान कन्धरम् । तथाविधमर्धाक्षिप्रेक्षितं तस्मात् तस्या बालायाः । 'कं न मोहेइ' कं पुरुषं न मोहयति न व्याकुलीकरोति || Who is not fascinated by her glancing with half-closed eyes, that have the sportive beauty of a halved lotus-petal with a black bee therein, when she slightly turned her neck under the guise of (having a casual look at her ) blouse ? (142) 1. भउराग्व. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy