SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ तारायणो भवेन परिवारीकृत्य तर्पयता विभवाभावेऽपि असमदानसामर्थ्येन' लक्षणेश्वयंसन्निधानात् ॥ Those good men, who have given away all their riches to the (people of the) world who have become just like their kinsmen duo to their virtues, cannot be talked about in terms of 'donor' and 'poor' (receiver)'. (127). [71*] दावंतो चिय फुल्लं फलं च गरुयाण होइ कोब-तरू । अगिलंतो रविमिदं व केण दिट्ठो नहे राहू ॥१२८ - 'फुलं' च पुष्प रणारम्भादिरूपं तथा रिपुपराभवादिरूपं च । 'दावंतो चिय' दर्शयन्नेव 'गरुयाण' गुरूणां महतां कोपतरुः कोपवृक्षः भवति जायते, नैवमेव पुष्पफलहीनः। दृष्टान्तमाह। 'अगिलंतो' अगिलन् रविमिन्दु वा केन वृष्टो नभसि राहुः । रविचन्द्रग्रहणकाले एव राहुर्गगने दृश्यते यथा तथा महतां यथोक्तपुष्पफलोपलम्भायैव कोपतरुरुपलभ्यते । The free of anger of the powerful persons is bound to show (i.e. bear) flowers and fruits. Who has ever seen in the sky Rahu not swallowing the sun or the moon ? (128) [72*] जा जिप्पइ सो इर दुबलो त्ति परिभाविऊण सप्पुरिसा । _ मण्णंति महाबल-भंजणे [वि] अकयत्थपप्पाणं ॥१२९ 'जा जिप्पई' यो जीयते ! 'सो इर' स किल । 'दुबलो त्ति' दुर्बल इति । 'परिमाविऊण' परिभाव्याकलय्य । सत्पुरुषा महाबलामां भननेऽपि कृते सति । 'अकयत्यं' अकृतार्थम् । 'अपाण' आत्मानम् । मन्यन्ते ॥ 2. Some words seem to be missing in this portion. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy