SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५० संकुअ-संकलिओं * [Folios 14, 15 and 16 are missing. So there is a gap in the text covering the portion of the original from verses 100 to 126 and the commentary portion for the verses 99 to 126.] . ( Index Verse 21* ) 'गुण-तुलिय'-कोव-तरु'-'दुब्बल तिवाणीए पसरियाए] [17Aतिहा । तुह बप्पभट्टि भुयणं भरियं भाईरहीए व्व ॥१२६ 'गुणतुलित' इत्यादिकया 'वाणीए' वाण्या प्रसृतया 'तिहा' त्रिधा वक्ष्यमाणैतदगाथात्रयप्रसृतयेत्यर्थः। हे बप्पभट्टे तया वाण्या भुवनं भृतं व्याप्तम् । 'भाईरहीए व्व' भागीरथ्या गङ्गयेव । यथा त्रिधा स्वर्भुवि पाताले च प्रसृतया भागीरथ्या भुवन भ्रियते तथा तथ वाण्येति ।। Oh Bappabha!ți, your poetic speech spreading in three ways (in the form of the three Gāthās containing respectively the keywords) gunatuli ya, kovataru and dubbala has filled whole of the world like the Gangā, which has filled whole of the universe by its three streams. (126) [70*] गुण-तुलिय-परियणायंत-भुयण-निक्खित्त-सयल-निय-विहवा । नालप्पंति' सुपुरिसा दायार-दरिद-सद्देहि ॥१२७ गुणैः शौर्यादिभिस्तुलितमाकलितं 'परियणायत' परिजनायमानं यद भुवनं जगत् तस्मिन् निक्षिप्तोऽर्पितः सकलनिजविभवो यैस्ते तारशाः सुपुरुषाः ‘दायार-दरिद्द-सद्देहिं' दातृदरिद्रशब्दाभ्यां नालभ्यन्ते न स्पृश्यन्ते, नालप्यन्ते नोच्यन्ते वा | स्वपरिजनः स्वपरिवारोऽयमिति मत्वा स्वविभवेन निखिलमर्पयन्तोऽपि भुषने सुपुरुषा भुवने न दातार उच्यन्ते। स्वपरिजनादन्यत्र ददतो दातार इति प्रसिद्धाः । नापि दात्रा भुवनं मलिनवि1. The commentary implies a variant नालभंति for नालप्पंति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy