SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ तारायणो [61] जियउ त्ति पय-सणाहं तुह गोतं परियणाहि सोउ-मणा । छिका-कएण बहुसो नासा-विवरे तणं छुहइ ॥८९ जीवतु इत्यमुना पदेन सनाथ तव गोत्रं नाम 'परियणाहि' परिजनात् सकाशात् 'सोउमणा' श्रोतुमिच्छुः सा बाला छिक्काया: क्षुदितस्य कृते छिक्कानिमित्त नासाविवरे नासिकान्तरे बहुशो बहुवारान् 'तणं छुहइ' तृण क्षिपति ॥ Desiring to hear from the attendent your name (uttered) along with the expression ‘long live', she repeatedly inserts a blade of grass in her nostrils to induce i sneeze. (89) [62] तह पूरियमोड्ढणयं भग्ग-मरण-ग्गहं से तुह दंसण-सउण-गंठि-बंधेहिं । जह रक्खा-कंडय जायं ॥९० यदा यदा त्वदर्शनाय शकुनो भवति तदा तदोत्तरीये सा शकुनग्रन्धि बध्नाति । तेनैवमुच्यते । तव दर्शनार्थ शकुनग्रन्थिबन्धाः तैः त्वदर्शनशकुनग्रन्थिबन्धेः । 'ओढणयं' उत्तरीयं तथा तस्याः पूरितं भूतं यथा रक्षाकण्डकं जातम् । कीदृशम् । “भग्ग:मरण-ग्गह' एकत्र मरणग्रहो मरणाभिनिवेशः । अन्यत्र मरणाय ग्रहः [13A]पिशाचः स भग्नो येन तत् तथाविधं रक्षाकण्डकं यथा तस्याः संजातं तथोत्तरीयं तव दर्शनशकुनग्रन्थिबन्धैः पूरितमिति ॥ She so much covered her upper garment with knots tied for preserving the auspiciousness of the omens auguring a meeting with you, that it became a veritable protective amulet driving away the goblin of death (also dissolving her resolve to die). (90). [63 ] मुक्क-जराए वि तुह गोत्त-कित्तणुकंप-सिज्जिरंगीए । सीउण्ह-जर-कला-संकिरीए नेच्छिजए पच्छं ॥९१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy