SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ संकुअ-संकलिओ शीतदाधज्वराकुलितस्य हि कम्पस्वेदौ भवतः । कम्पस्वेदाभावे तु ज्वराभावः । ततोऽस्थ पथ्ययोग्यता । तया तु बालया मुक्तधरनाऽपि पथ्यं नेष्यते । किमित्याह । तय गोत्रस्य नाम्न: कीर्तनादुच्चारणादनुरागादिना उत्कम्पं उद्गतकम्पं 'सिजिरं' स्वेदनशीलमग यस्याः सा तथा । तया त्वद्गोत्रकीर्तनात्कम्पस्वेदनशीलाङ्गया । शीतज्वरेण च स्वेदकम्पो । तौ च ममाद्यापि विद्यते । त्वदगोत्रकीर्तनजौ च कम्पस्थे. दाविमावित्यलक्षयत्या विमुक्तज्वरयापि सत्या शीतोष्णज्वरस्य कला शेषः तदाशङ्कनशीलया बालया पथ्यं नेष्यते ।। Even though she was cases of tue malarial fever, she did aut ___des re to take salutary foot), as she suspecred that the fever still slightly persisted, the casga being her experienciag she tremor and perspiration 09 (hearing) your page utferred. (91) (Index Verse 19) 'संजीवणि'-'कर-पल्लव'-'कविय' ति सरस्सईय गयवइयो । पुण्णतण-निज्जिय-सेउबंधमुययं पसंसेमो ॥९२ संजीवनीत्यादिरूपायाः सरस्वत्या वाचो गजपतेः संबन्धिन्या उदयमुदीर्णतां समर्थयामः स्थापयाम: । कीदृशमित्याह । “पुण्णत्तण पूर्णत्वेन काव्यगुणपरिपूर्णतया निर्जितः सेतुबन्धः प्रवरसेनकृतकाव्यं येनोदयेन स तथा । तां तादृशमुदयं समर्थयामः । अन्यत्र सरस्वत्या नद्या उदकं जल पूर्णतया निर्जितसमुद्रसेतुबन्धं समर्थ्यते ।। We praise the flourishing (uyaya) of the poetic speech (sarassai) of Gajapati (i...) Bappabhatti) in the form of (ibe Gathās contaning the key words, samjivani, kara-pallava and kaviya which because of its perfectness has proved superior to the Setubundha (seubamdha), just as we praise the waters (uyaya) of the river Sarasvati (sarassai), which due to their fullness have proved superior to the ocean over which the bridge was built ? (92) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy