SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तारायणो Odamsel, with your body becoming variegated in Indra's festival due to a thousand reflections therein of ibe eyes of youths, you appear beautiful as if Indra himself, yearning for a touch, has entered you all of a sudden. (801 [54] वियसइ तुमं ति मउलेइ न ति तुह दंसणूसुया सुयणु । इयरंगणायणे असरिसे वि सहस त्ति से दिट्ठी ॥८१ रूपसादृश्यं हि भ्रान्तिकारणम् । तेन हृदयस्थदयिता रूपमसदृश. रूपे स्त्रीजने संक्रामयतः सेयमिति प्रथमं मुदा विकसितनयनस्य तदनु च कृतरूपविवेकस्य नेयमसाविति विषादेन मुकुलितचक्षुषः कान्तस्य कश्चित् सखी दृष्टिविकाससंकोचावस्थां निवेदयति यथ:-हे सखि 'से' तस्य तव कान्तस्य दृष्टिस्तव दर्शनोत्सुका सती इतराङ्गनाजनेऽसदृशेऽपि स्वद्रपसादृश्यरहितेऽपि दृष्टे सति त्वमियमिति विकसति प्रथमम् । 'मउलेइ न त्ति मुकुलयति नेति । ततः 'सहस त्ति' सहसा त्वमिय नेति तस्य दृष्टिमुकुलयति । 0 damsel of tender frame, on sighting some lady, eventhougia not resembling you, nis eyes expectant to see you, suddenly expand under the impression that it is you, but realizing that it is 101 you, they suddenly contract. (81) [55] तुह कर-वंदिय-भायइ-चलण-जुय-फंस-मित्त-जीयाण । . पुष्फवइ इमे जाहिति वासरा कह जुआणाण ॥८२ "भायइ' भगवती। तस्याश्चरणयुग तव कराभ्यां हस्ताभ्यां वन्दितं स्तबनेच्छया स्पृष्टम् । त्वत्करवन्दितं तद् भगवतीचरणयुग त्वत्करवन्दितभगवतीचरणयुग च । तस्य स्पर्शः । स एव तन्मात्र जीवितं येषां यूनां ते तथाविधा: । अतस्तेषां त्वकरवन्दितभगवतीचरणयुगस्पर्शमात्रजीवानां यूनां हे पुष्पवति वासरा दिवसा इमे प्रयश्चत्वारो वा कथं यास्वन्ति । अयमर्थ द । पुष्पषितायास्तव स्पर्शमप्राप्नुवतां वन्दना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy