SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४२ संकुअ-संकलिअ प्रसङगेन भवदीयकरस्पर्शकृताभिलाषं भनवतीचरणयुगं स्पृशतामेव यूनां भवति जीवितं । जीवानां च दिनत्रयं कथमपि यास्यतीति । As you are having monses, how will the youths who are managing somehow to preserve their lives by toucbing those pair of feet of the goddess that you worship, be able to pull on for these (fes) days? (82) [56] वयणं फुरंत-रयणं स्ययं जहणं सुवण्णमंगं ते । संचारिमा सि सुंदरि वम्मह-भंडार-मंजूसा ॥८३ 'वयण' वदनं 'फुरंत-रयण' स्फुरन्तो भासुरा रदना दन्ता यस्य वदनस्य तत् स्फुरद्रदनम् । अन्यत्र स्फुरद्रत्नम् । रदन-रत्नयोः प्राकृते 'रयणं' इति भवति । तथा 'रयय जहणं रतदं जघनम् । रतं सुरतं ददातीति रतदम् । अन्यत्र रजत रूप्यं तव जघनम् । रतद-रजतयो 'रययं' इति भवति । 'सुवण्णमंग ते'। सुवर्णमङ्गमिति शोमनो वर्णोऽस्येति सुवर्णम् । अन्यत्र सुवर्ण काञ्चनम् । तवाङ्ग बाह्वादि । इत्यनेन प्रकारेण हे सुन्दरि 'संचारिमा' संचारिणी मन्मथस्य भाण्डागारमा जूषा त्वमसि । भाण्डागारमञ्जूषा हि रत्नरजतसुवर्णवती भवति । त्वमपि प्राकृतपरिणामापादितरूपसाम्यैः ‘फुरतरयणा'दि-शब्दैस्तथाविधैवेति मन्मथभाण्डागारमञ्जूषा भवसीति ।। Your face has brilliant rayana ( 1. 'teeth', 2. 'gems'). Your Joins are rayaya ( 1. ‘source of sexual pleasure', 2. "silver' ). Your boy is suvanna ( 1. 'beautiful', 2. 'gold' ) O beautiful darzel, you are a walking strong: box from the treasury of the Love God. (83) [57] अच्छीहिं अदीसंतस्स मय-सिलिंबच्छि तुज्झ एएहिं । दोसे य चिय पडियं अंजण-अच्चतमल्लियणं ॥८४ हे मृगशिलिम्पाक्षीति विशेषणद्वारेण अणोरायतत्वं सुरूपता दर्शयति । मृगस्य शिलिम्पः शिशुस्तस्येवाक्षिणी यस्याः सा तथा ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy