SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ संकुअ-संकलिओ [52] सुहउ त्ति जियइ विद्धो मरइ अविद्धो तुहच्छि-बाणेहिं । इय सिक्खविया केण-वि अउव्वमेयं धणुव्वेयं ॥७९ सर्वेणापि शिक्षितधनुर्वेदेन बाणों विद्धः स सुहत इति कृत्वा म्रियते । यः पुनर विद्धः स जीवति । सुतनोस्तु प्राकृतपरिनामापादित समरूपशब्दच्छलेनापूर्वा धनुर्वेदशिक्षा दर्शयति यथा--सुतनो तवाक्षिबाणा. भ्यां विद्धः 'सुहउ' त्ति सुभग इति जीवति, म्रियते तु ताभ्यामविद्ध इति शिक्षिता केनापि त्वमपूर्वमेन धनुर्वेदम् । अयमयत्रार्थः । यस्त्वया सुभग इति दृष्टः स परितुष्टो जीवति । यस्तु दुर्भग इति त्वया नावलोकितः स आत्मानमधस्तु(? न्यं) मन्यमानो म्रियते । He who in pierced with the arrows of your gaze, eventhough he is said to be killed effectively (suhao) lives as the fortunate one (suhao); while he who is not pierced, dies; who taught ou this sort of extraordinary archery ? (79) [53] तरुण-जन-नयण-पडिमा-सहस्स-सबलंगि सहसि इंद-महे । फंस-सइण्ह-पुरंदर-रहस-कयाणुप्पवेस व्व ॥८० तरुणजनस्य नयनप्रतिमा नयनप्रतिबिम्बनि तासां सहस्रं तेन शबलं कबुरम् अङ्ग वपुः यस्याः सा तथा तस्याः संबोधनं हे तरुणजननयनप्रतिमासहस्रशबलानि । 'सहसि' शोमसे त्वम् । क्व 'इदमहे' इन्द्रोत्सवे । कीदृशीवेत्याह । 'फंससयण्ह' इत्यादि । स्पर्शसतृष्णः साभिलाषः स चासौ पुरन्दरश्चन्द्रश्च स्पर्शसतृष्णपुरन्दरस्तेन रमसलौत्सु. क्येन कृतोऽनुप्रवेशोऽन्तलीनता यस्याः सा स्पर्शसतृष्णपुरन्दररमसकृतानुप्रवेशेव त्वं शोभसे । एतदुक्तं भवति । व्यक्तवपुषः सुतनोरिन्द्रमहे बहिरिन्द्रोत्सवमवलोकयितु निर्गतायाः पश्यतां तरुणानां नयन-सह त्रविम्बैरत्युज्ज्वलतया सक्रान्तैः शरीरं शबलितमभूदिति शरीरोज्ज्वलत्वं कथितम् । इन्द्रमहे च किलेन्द्र: सन्निहितो भवति । अतस्तन्नयनप्रतिमासहस्रशबलाङ्गी । सती सुतनुः पुरन्दरेण सहस्राक्षेण ततस्पर्शलोलेन सता कृतानुप्रवेशेव शोभत इति । कविना एवमामन्त्र्य सोत्प्रेक्ष्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy