SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ तारयणो हेम । इन आदित्यः । इनवदिनाः प्रकाशरूपत्वात् रत्नान्येव इनाः । सुवर्ण च रत्नेनाश्च सुवर्णरत्नेनाः । यदि वा रत्नानामिनानि प्रधानानि रत्नेनानि मुक्ताफलादिविशेषाः । सुवर्ण च रत्नेनानि [च तेषां प्रचयो निवहः । समुज्ज्वलनचासौ सुवर्णरत्नेनप्रचयश्च । अतस्तेन समुज्ज्वलरत्नेनप्रययेन उपलक्षिता हारलता गुणानुरागेण गुणानुरक्त्या गुणहृदयेषु गुणिनां वक्षस्सु केनापि स्थाप्यते । ताभिरिदानी गाथा रूपयित्वा गुणि हृदयेश्वित्यादि लेषण योज्य मिति ॥ The Gāthās (with the keywords) 'aharatthāna', 'dhanuvveya', 'nayana-padima', 'riyusai tumam', 'bhāyai', 'mamjusā', 'amjana', 'camara', 'asoa' and 'suano', brilliant due to bring composed in Prakrit in (words of) beautiful sounds, have been planted by Gulza nulaga (i.c. Bappa bhatti) in the hearts of the connoisseurs, like someone who, orit of love for merits, places on the chest-region of the person of merits, beautiful recklaces that have pendants brilliant with gold and geros (or that have brilliant gold, gems an: pearls'). (76--77) तइयच्छि-सिहि-सिहा-भासुरेण भुवणे हरेण अक्ते । अहरहाणे तुह सुयणु वसइ निरुबद्दवमणंगो ॥७८ विशेषेण हि कामस्तरुणीनामधरमधितिष्ठति । तदर्शनाद् यूनां तत्स्थैः कामेषुभिभिद्यमानत्वादिति स्वभाव एवायम् । कविस्तु शब्दश्ले. षेणोपपत्त्यन्तरमुपलक्षयन्नेघमाह । अधरस्थानमिति प्राकृते 'अहरहाणं' इति भवति । तेनायमर्थः । तृतीयेऽक्षिण शिखिशिखाभिर्वह्निज्वालाभिस्तृतीयाक्षिशिखिशिखाभासुरेण करालेन हरेण रुद्रेण भुवने जगत्याकान्ते व्याप्ते सतीति स हरस्थानाद् भीतोऽनङ्गः कामः 'तुह' सुतनु तव 'अहरहाणे' अधरस्थाने हररहिते च स्थाने निरुपद्रवं निराशङ्क वसति ॥ O damsel of the tender frame in this world tne God of Love assailed by Hasa who was resplendent with the flames of fir. issuing from his third eye, lives undisturbed in "ahara-tthāna' (the Tegl of your lower lip'; alternatively, 'a place inaccessible to Hara'). (78) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy