SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ तारागणी एष नार्थविरोधो यस्मादेताभिः सुगाथाभिः अगाधो गाम्भीर्यप्रतिपादकवाद भवसीति नार्थ विरोधः ॥ O Vādin (i.e. Bappabhatti ), how can you be agāha (1. 'with no Gāthās to your credit', alternatively, 2. 'unfathomably rich in meaning' ) despite these excellent Gāthās, viz. ( those with the keywords) savva -gayassa, sa-jive, amteuriyāu and neya saddahiyam ? ( 52 ) [32] सव्व - यस्स विवासो रिउ बहु-नयणेसु तुह पहु जसस्स | ताण घजण- विगमेण जेण सो होइ धवलयरो ॥५३ २७ सर्व गतस्यापि व्यापिनोऽपि तव यशसो [वि]वासो विशेषेण निवासो रिपुवधूनयनेषु शत्रुस्त्रीलोचनेषु । कथमेतदवगम्यत इत्याह । येन कारणेन 'ताण' तेषां घनाञ्जनविगमेन बहलाञ्जनस्य विरहेण त्वत्यशो धवलतरमतिशयेन धवल भवति । अयमत्रार्थः । यो यत्र तिष्ठति स तस्मिन्नाधारे मलोपहते मलिनो भवति । ततस्तु मले गलति समुज्ज्वलो भवति | कृपाणनिगतितपतिनां तव रिपुवधूनामनवरलेरोदना संततिधौतमञ्जनं नयनेभ्यो यथा यथा गळति तथा तथा तघ यशो धवलतर भवति ॥ O Lord, eventhough your fame has spread everywhere, it has its favorite residence in the eyes of your encmies' wives, because it shines there with greater whiteness due to the disappearance of the thickly applied kohl (it having been washed away by ceaseless. weeping). (53) [33] नूणं धणुम्मि तुह पहु संकमइ विवक्ख-जीवियं समरे | [8] तम्मि सजीवे कह रिउणो हुंति अञ्जीव || ५४ नूनं मन्ये, तव प्रभो धनुषि चापे विपक्षजीवित संक्रमति समरे । 'इहरा' इतरथा यदि विपक्षजीवितं तत्र न संक्रामति तदा तस्मिन् धनुष कि सजीवे जीवा ज्या मौर्वी तया सह वर्तते इति सजीव सज्यं समौर्वोत् मिति याव । तस्मिन् सजीवे सज्ये धनुषि समरे समारोप्यमाणगुण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy