SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २८ संकुअ-संकलिओ एव तव रिपवो भयेन त्यक्तजीवा भवन्ति । ततस्तेन तजीवेन तव धनुः सजीव सज्यं भवतीति मन्ये । O Lord, it seems, in the battle your enemies' life pastes over to your bow (and lives there); otherwise, how can the enemies become lifeless (ajjiva), the moment the bow is strung (sajive ) ? (54) . [34] बहुसोहरगाउ अ-विहवाओ वट्टंति तुज्झ वेरीणं । कि अंतेउरियाओ न हु न हु नरनाह नयरीओ ॥ ५५ हे नरनाथ 'बहुसोहग्गाओ अविवाओ' तव रिपूणां वर्तन्ते किम तःपुरिकाः । न हि । कास्तर्हि इत्याह । 'नयरीओ' नगर्यः । कथम् । उच्यते । 'बहुसोहग्गाओ' बहुशो भग्ना उद्धसत्वात् । तथा 'अघिवाओ' अविभवाः त्वदरीण नगर्यो वर्तन्ते । न तु बहुसौभाग्या अविधवाच तदन्तःपुरनार्थः किन्तु गलितसौभाग्या हतभर्तृकाश्चेति ॥ 'O King' bahusohaggā and avihavā are your enemies' 'Do you mean their queens (are having very bright fortune and their husbands alive ) ?'. 'No, no. I mean their citics (are destroyed frequently and they are quite bereft of glory)'. (55) [35] तं कुणसि भीम- साहस- लंघिय-नय-देव्व पुरिसयार - परं । जं अविजमाणं प तीरए नेय सदहिंउ ॥५६ भो भीमसाहसलङ्घितनयदैव भीमसाहसेन लहितो नयदेवो येन स तथा तस्य संबोधनं हे भीमसाहसलङ्घितनयदेव व पुरुषकारपथम् पौesari करोषि । यः पुरुषकारपथोऽनुभूयमानोऽपि तीर्यते शक्यनेनैव श्रद्धा प्रतिपत्तुम् । वत्पुरुषकारो जगति प्रसृत इत्यनुभूयते, लोकातीत इति न श्रद्धीयत इत्यर्थः ॥ By disregarding the dictates of policy as well me destiny by means of your terrific bravery, you are chalking out a path of personal endeavour which, eventhough it is actually experienced, seems unbelievable. ( 56 ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy