SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो २.७९-] W233 १७९) थणवयणणियंबोवरि डसणंका गयवयाण विलयाण । उव्वसियाणंगणिवासमूलबंध व्य दीसंति ॥७९॥ W234 १८०) जस्स जहिं चिय पढम तिस्सा अंगम्मि निवडिया दिट्ठी। तस्स तहि चेय ठिया सव्यंग केण वि न दिटुं ।। ८०॥ माह । ते वोलिया वयंसा ते तथाभूता इङ्गिताकारवेदिनोऽतिक्रान्ता वयस्याः, ताण कुडंगाण खन्नुया सेसा तेषां दर्शनमनोहारिणां कुडङ्गकानां संकेततरूणां स्थाणुकाः शेषाः । अम्हे वि गयवयाओ वयमपि गतवयसः मूलच्छेयं गयं पिम्म मूलच्छेदं गतं प्राप्तं प्रेम आलम्वनोद्दीपनविभावाभावात् । एतत्सर्वे कालेन समूलकाषं कषितमित्यर्थः । वोलिया अतिक्रान्ताः । वयंसा सुहृदः । कुडंगो लघुवृक्षः। खन्नुओ स्थाणुकः । सेवादित्वात् (वररुचि, ३,५२) द्वित्वम् । समुच्चयोऽलंकारः ।।१७८॥ १७९) निरुपमस्य । स्तनवदननितम्बोपरि दशनाङ्काः गतवयसां वनितानाम् । उद्वासितानङ्गनिवासमूलअन्धा इव दृश्यन्ते ।।] थणवयणणियंबोवरि डसणंका दीसंति स्तनवदननितम्बानामुपरि दशनाङ्का दृश्यन्ते दन्तक्षतानि विलोक्यन्ते । कासाम् । विलयाण वनितानाम् । गयवयाण गतवयसाम् । कीदृशाः । उब्वसियाणंगणिवासमूलबंध व्व उद्वासितानङ्गनिवासनीवीबन्धा इव दृश्यन्ते इति सम्बन्धः । उत्प्रेक्षाऽलंकारः ॥१७९।। १८०) सर्वसेनस्य । [यस्य यत्रैव प्रथमं तस्या अङ्गे निपतिता दृष्टिः । तस्य तत्रैव स्थिता सङ्गिं केनापि न दृष्टम् ॥] कश्चित् कस्याश्चिल्लावण्यातिरेकं प्रकटयितुम् इदमाह । जस्स जहिं चिय पढमं यस्य यत्रैव प्रथमं तिस्सा अंगम्मि निवडिया दिवो तस्या अङ्गे निपतिता दृष्टिः, तस्स तहिं चेय ठिया तस्य तत्रैव स्थिता । एतदुक्तं भवति । यस्य पुंसः तद्वदनकमले दृष्टिः प्रथमं निपतिता तस्य पूर्णेन्दुबिम्बसंवादिनि तस्मिन्नेव ३w. जहण; ४w. णहरंका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy