SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [२.४३W198 १४३) बहुसो वि कहिज्जतं तुह बयणं मज्ज्ञ इत्थसंदिटं। न सुयं ति पाणी पुणरुचसुयं करइ अशा ॥४३॥ "W199 १४४) पाडियणेहसम्भावविन्मम तीऍ जह अहं दिह्रो । संवरणवावडाए अन्नो वि जणो तह च्चेय ॥४४॥ रेव तरुणोऽस्याः स्यादित्याह । पई थेरो पतिः स्थविरः । कदाचिदुन्मादयतां भावानामन्यतमो न स्यादित्याह । जुण्णसुरा साहीणा जीर्णा पुराणी या सुरा सा स्वाधीना । एवम् असतीत्वहेतौ कारणकलापे सत्यपि न चेद् असती, इति किं वराकी विपद्यतामित्यर्थः । काकुवक्रोक्तिरियम् । श्रीभोजदेवस्तु पठितिमिमामाह । तदुक्तम्-काकुस्वरपदच्छेदभेदाभिनयका'न्तिभिः । पाठो योऽर्थविशेषाय पठिति. तां प्रचक्षते ॥ (सरस्वतीकण्ठा'भरण ।।, २,५६) आचार्य दण्डिमते निषेधाक्षेपोऽयमिति ॥१४२।। १४३) भावस्य । [बहुशोऽपि कथ्यमानं तव वचनं मम हस्तसंदिष्टम् । न श्रुतमिति जल्पन्ती पुनरुक्तश्रुतं करोत्यार्या ॥] काचिद् दूती कस्यचियूनस्तत्प्रियानुरागं प्रकटयितुम् इदमाह । अज्झा तुह वयणं पुणरुत्तसुयं करइ उपभोगयोग्या युवतिस्तव वचनं पुनरुक्तश्रुतं करोति । कथंभूतं तव वचनम् । म झ हत्थसंदिहं मम पार्श्वसंदिष्टं मन्मुखेन संदिष्टमिति यावत् । किं कुर्वती । न सुयं ति जंपमाणी न श्रुतमिति जल्पन्ती । कदाचित् तयाऽपि न श्रुतं भवतीत्याह । बहुतो वि कहिज्जंतं बहुशोऽपि कथ्यमानम् । सा त्वत्संदेशनिशमनसुखरसरसिका श्रतमपि पुनः शणोतीत्यर्थः । अज्झा प्रोढयुवतिः । हत्थसंदिटुं इति लोकोक्तिः ॥१४३॥ १४४) कशपुत्रस्य । [प्रकटितस्नेहसद्भावविभ्रमं तया यथाऽहं दृष्टः । संवरणव्यापृतया अन्योऽपि जनस्तथैव ॥] कश्चिधुवा निजवयस्यपुरतः स्ववल्लभाया आत्मातिमनोद्भवभावम् ) आविष्कुर्वन् इदमाह । तीऍ जह अहं दिद्रो तया यथाऽहं दृष्टः अन्नो वि जणो तह चेय अन्योऽपि जनम्तथैव दृष्टः । कथं यथा भवति । पायडियणेहसम्भावविन्मम १w. माणा, २w. पुणरुत्तसय, ३w. कुणह, ४w. णिब्भरं, ५w. तुमं. - - - w Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy