SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ W196 -२.४२] डीयं सय wig6 १४१) डिल्लियाई खिल्लउ मा न बार होउ पडिया। मा रमणभारगरुई पुरिसायंती किलामिहिइ ॥४१॥ W197 १४२) पउरजुवाणो गामो महुमासो जुब्वणं पई थेरों। जुग्णसुरा साहीणा असई मा होउ किं मरउ ॥४२॥ क्रीडयाऽपि रोषं कर्तुं न शक्यते । तम्मि तस्मिन् प्रिये । कोदृशे । मुक्कविणयम्मि मुक्तविनये । कैः करणभूतैः । इमेहि अवसेहि अंगेहिं जाइयएहिं एभिरेव स्वैरङ्गैरवशैर्जातः । यदि नर्मणा मनागपि अहं रुष्येयं तदेतान्य-- ङ्गानि प्रियरतरसिकानि निरन्तरम् अमुमेव अनुवर्तन्ते, इति भावः ॥१४॥ १४१] गागिलस्य । [फुडिल्लिकया क्रीडतु मैनां वारयत भवतु प्रतिहस्ता । मा रमणभार गुर्वी पुरुषायमाणा क्लमिष्यति ॥] हे सख्यः, मा नं वारेह मा एनां वारयत । फुडिल्लियाऍ क्रीडाविशेषेण खिल्लउ क्रीडतु । यतः होउ पडिहत्था भवतु पटवो । किं पटुतया अस्य : इत्याह । मा पुरिसायंती किलामिहिइ मा एषा पुरुषायितं कुर्वतो क्लान्ति यास्यति । कथंभूता । रमणभारगरुई जषनभारगुवों । धनजघनतया विपरीतसुरत श्रमं मा आसादयतु इत्यर्थः । फुडिल्लिया क्रीडामेदो यस्यां न्यञ्चनोदञ्चनानि जघनस्य जायन्त इति । पडिहत्था पटवी । नं इति एनामित्यस्य अवासवि (?) लोपविशेषा बहुलम् इति एकारस्य लोपे सति रूपम् । अनुमानालंकारः ।१४१॥ १४२] वत्सराजस्य । [प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः । जीर्णसुरा स्वाधीना मसती मा भवतु किं म्रियताम् । ] असई मा होउ कि मरउ असती मा भवतु किं म्रियताम् । कदाचिदसतीत्वस्य आलम्बनविभावाभाव एव इत्याह । पउरजुवाणो गामो प्रचुरयुवा ग्रामः । कदाचित् कन्दर्पदीपकः समया न स्यादित्याह । महुमासो मधुमासः । कदाचिदनवतोर्णतारुण्या भवतीत्याह । जुव्वणं यौवनम् । कदाचित् पति१w. उप्फुल्लियाइ, २w. परिखामा, ३w. जहण, ४W. किलिम्मि हइ ५w. ठेरो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy