SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ बीयं सयं W129 १३६) तह माणो माणधणाइ तीइ एमेय दूरमणुबद्धो । जह से असुणी पिओ इक्कग्गामि च्चिय पउत्थो ॥३६॥ W128 १३७) महुमासमारुयाहयमहुयरझंकारणिब्भरे रणे । - गाई विरहक्खराबद्धपहियमणमोहणं गोवी ॥३७॥ W127 १३८) अहयं लज्जालुइणी तस्स य उम्मच्छराइ पिम्माई । सहियायणो ये निउणो अलाहि किं पायराएण ॥३८॥ १३६) तथा मानो मानधनया तया एवमेव दूरमनुबद्धः । यथा तस्या अनाश्रयायाः प्रिय एकग्राम एव प्रोषितः ॥] तथा मानो मनधनया तया एवमेव निष्कारणं दूरमनुबद्धः परां कोटिमारोपितः, यथा तस्याः प्रिय एकस्मिन्नेव ग्रामे प्रोषितः, तस्या न समीपमुपसर्पतीत्यर्थः। कथंभूतायाः। असुणीऍ अश्रवणशीलायाः। अश्रवणो या उपदेशं न शणोति । अधमा नायिका । तस्या लक्षणम् । दोषं विनाऽपि रुष्यति तुष्यति चानुनयमन्तरेणापि । निर्हेतुकप्रवृत्तिश्चलचित्ता साधमा ज्ञेया ॥१३६॥ १३७) स्वामिनः । [मधुमासमारुताहतमधुकरझङ्कारनिर्भरेऽरण्ये । गायति विरहाक्षराबद्धपथिकमनोमोहनं गोपी ॥] रण्णे गोवी गाइ अरण्ये गोपी गायति । कीदृशेऽरण्ये । महुमासमारुयाहयमहुयरझंकारणिभरे मधुमासमारताहतमधुकरशङ्कारनिर्भरे पूरिते । कथं गायति । विरहक्खराबद्धपहियमणमोहणं विरहाक्षराबद्धपथिकमनोमोहनमिति गानक्रियाविशेषणम् । मलयानिलान्दोलनमनोहरशङ्कारिणा विशेषतो विरहाक्षरबद्धेन गोपीगानेन उद्दीपनविभावेन पथिकाः स्वसीमन्तिनीनिरन्तरं स्मरन्तो मुह्यन्तीत्यर्थः ॥१३७॥ १३८) ग्रामकुटिकायाः । [अहं लज्जावतो तस्य च निरर्गलानि प्रेमाणि । सखीजनश्च निपुणः, पास्तां किं पादरागेण ॥] काचिच्चरणी यावकरसरागेण रजयितुमुन्मुखीम् अनुलेप्तुकामाम् सखीमिदमाह । अलाहि किं पायराएण आस्तां कि पादरागेण । यतः अहयं लज्जालुइणी १w. अणुणीअ; २w. गाअइ विरहक्खरबद्ध..., ३w. वि णिउणो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy