SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [२.१६W108 ११६) चलणोवासणिसण्णस्स तस्स भरिमो अणावलंतस्स । पायंगुहावेढियकेसदढायड्ढणमुहेल्लि ॥१६॥ W109 ११७) फालेइ अच्छभल्लं व उयह कुग्गामदेउलदारे । हेमंतयालपहिओ विज्झायंतं पलालग्गि ॥१७॥ W699 ११८) इन्हि वारेइ जणो तइया मूयल्लिओ कहिं व गमो । जाहे विसं व जायं सवंगपहोलिरं पिम्मं ॥१८॥ ११६) [चरणावकाशनिषण्णस्य तस्य स्मरामोऽनालपतः । पादागुष्ठावेष्टितकेशदृढाकर्षणसुखम् ॥ ] तस्य नायकस्य पादाङ्गुष्ठावेष्टितकेशहढाकर्षणसुखं स्मरामः । कथंभूतस्य । चलणोवासणिसण्णस्स चरणावकाशनिषण्णस्य चरणपाोपविष्टस्य । पुनरपि कथंभूतस्य । अणालवंतस्स अनालपतः ॥११॥ ११७) चमरस्य [पाटयति ऋक्षभल्लम् इव पश्यत कुग्रामदेवकुलद्वारे । हेमन्तकालपथिको वाध्यमानं (निर्वाप्यमाणं) पलालाग्निम् ॥] उयह पश्यत हेमंतयालपहिओ पलालग्गिं फालेइ हेमन्तकाले पथिकः पलालाग्निं पाटयति । विज्झायंतं निर्वाप्यमाणम् । क्व । कुग्गामदेउलदारे कुग्रामदेवकुलद्वारे । कमिव । अच्छभल्लं व ऋक्षमिव । य उपरि सर्वाङ्गनिर्वाणस्य लोमश्यामलिम्नः पाटितस्य पलालाग्नेः सदृश इति । अच्छभल्लो ऋक्षः । उपमालंकारः ॥११७॥ ११८) कालियसिंहस्य । [इदानी वारयति जनस्तदा मूक इव कुत्र इव गतः । यदा विषमिव जातं सङ्गिप्रघूर्णनशीलं प्रेम ॥] काचित् प्रियतमे समुपोढप्रौढानुरागा सरवोजनेन केनचिद् हेतुना निवार्यमाणा इत्याह । इन्हि वारेइ जणो इदानी वारयति जनः । जाहे विसं व विसम सव्वंगपलोहिरं पिम्मं जायं यदा विषमिव सर्वाङ्गप्रघूर्णनशीलं प्रेम जातं, तइया मूयल्लिओ कहिं व गओ तदा तु मूकः क्वचिद् गत इव जोन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy