SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ -२.७ ] बीय सयं १२ W192 १०५) आयवंतकवोलं खलियक्खरजंपिरि फुरंतुहि । मा छिवसु ति सरोसं समोसरंति पियं भरिमो ॥५॥ W333 १०६) मुहविज्झवियपईवं उससियणिरुद्धसंकिरुल्लावं । सवहसयरक्खिउटुं चोरियरमियं सुहावेइ ॥६॥ W573 १०७) मयणग्गिणु ब्व धूमं मोहणपिच्छं व लोयदिट्ठीए । जुव्वणधयं व मुद्धा वहइ मुधं चिहुरंभारं ॥७॥ १०५) हालस्य । [माताम्रान्तकपोलां स्खलिताक्षरजल्पिनी स्फुरदोष्ठीम् । मा स्पृशेति सरोषं समपसरन्तीं प्रियां स्मरामः ॥] प्रियं भरिमो प्रियां स्मरामः । कथंभूताम् । मा छिवसु त्ति सरोसं समोसरंतिं मा स्पृशेति सरोषं समपसरन्तीम् । पुनश्च कीदृशीम् । आयंबंतकवोलं आताम्रान्तकपोलाम् । वलियस्वरजपिरि स्खलिताक्षरजल्पनशीलाम् । फुरन्तुढेि स्फुरदोष्ठीम् । आताम्रान्तकपोलादयः शारीराः कोपानुभावाः । प्रणयकलहकुपिताऽपि सा कमनीयमूर्तिरित्यर्थः । अन्ये तु मदिरामदमाचक्षते । वचनं यत्राव्यक्तं व्यक्तीकृतसकलमन्मथावस्थम् । न्यक्कृतनूपुरमणितं वान्मन्दमुद्वारम् (१) इत्यादि तस्य लक्षणम् । स्मृतिर्व्यभिचारी भावः । जातिरलंकारः ॥१०५॥ १०६) मदाहडस्य । [मुखनिर्वापितप्रदीपं निरुद्धोच्छ्वसितशङ्कितोल्लापम् । शपथशतरक्षितौष्ठं चौर्यरतं सुखयति ॥ ] चोरियरमियं सुहावेइ प्रच्छन्नसुरतं सुखयति । कीदृशम् । मुहविज्झवियपईवं मुखवातनिर्वापितप्रदीपं, ऊससियणिरुद्धसंकिरुल्लावं निरुद्घोच्छ्वसितशङ्कितालापम् । प्राकृते विशेषणस्य पूर्वनिपातानियमः । पुनरपि च कथंभूतम् । सवहसयरक्खिउठं शपथशतरक्षितोष्ठम् । जातिरलंकारः ॥१०६॥ १०७) विरहानलस्य । [मद नाग्नेरिव धूमं मोहनपिच्छमिव लोकदृष्टेः । यौवनध्वजमिव मुग्धा वहति सुगन्धि चिकुरभारम् ।। ] मुद्धा मुग्धा १w. णिरुद्धसास ससंकिउल्लावं; २w. चिउरभारं. ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy