SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ - १.८५ ] पढमं सयं W81 ८३) असणेण पिम्मं अवेइ अइदंसणेण वि अवे । पिसुणजर्जपिएण वि अवेइ एमेये बि अवेइ ॥ ८३ ॥ W82 ८४) अहंसणेण महिलायणस्स अइदंसणेण नीयस्स । मुक्खस्स पिसुणजण जंपिएण एमेये वि खलस्स ॥ ८४ ॥ W83 ८५) पुंवडिएहि दुक्खं अच्छिज्जइ उन्नएहि होऊण । इय चिंतंताण मणे थणाण किसणं मुहं जायं ॥ ८५ ॥ जालवलयस्य जालरूपकटकस्य जालानि सुषिराणि तत्स्थानदारुकेण शोधयन्ती कं कृतार्थं करिष्यसि । कथंभूतानि जालानि । न्हाणहलिहीभरि - यंतराइँ स्नानहरिद्रादापित ( पूरित ) मध्यभागानि । धन्यः खल्वसौ यदर्थे त्वयायं विशेषः क्रियत इति । इयं हेला विलासः । तस्या लक्षणम् । सा जिघ्रति धम्मिल्लं माल्यं वा नखशिखामिरुल्लिखति । कटकाद् व्यपनयति विलेपनं च कर्मेति हेलायाः ||८२|| ८३) मधुकरस्य । [ अदर्शनेन प्रेमापैति अतिदर्शनेनाप्यपैति । पिशुनजनजल्पितेनाप्यपैति एवमेवाप्यपैति ।।] निगदव्याख्यातेयं गाथा | अदर्शनेन अतिदर्शनेन पिशुनजनजल्पितेन एवमेवापि प्रेमा पैति इति गाथार्थः । आवृत्तिरलंकारः । अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च । दीपकस्थान एवैतदलंकारत्रयं यथा ।। (काव्यादर्श २, ११६ ) ॥८३॥ ८४) तस्यैव ( मधुकरस्य) । [ अदर्शनेन महिला जनस्य अतिदर्शनेन नीचस्य । मुर्खस्य विशुनजनजल्पितेन एवमेवापि स्वस्य || ] पिम्मं अवेह इति पूर्वगाथाया अनुवर्तनोयम् । उभे अप्यम् गाथे अन्योन्यापेक्षया गतार्थे इति ॥८४॥ ३९ ८५) स्वामिनः । [ उदर पतितैर्दुःखमास्यत उन्नतैर्मूत्वा । इति चिन्तयतोर्मन्ये स्तनयोः कृष्णं मुखं जातम् ॥ ] इति मनसि चिन्तयतां स्तनानां कृष्णं मुखं जातम् । किं तद् इत्याह । उन्नएहि होऊण उन्नतै १w. एमेअ; २ w. पोह; ३w. कसणं; Jain Education International For Private & Personal Use Only → www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy