________________
- १.८५ ]
पढमं सयं
W81 ८३) असणेण पिम्मं अवेइ अइदंसणेण वि अवे । पिसुणजर्जपिएण वि अवेइ एमेये बि अवेइ ॥ ८३ ॥ W82 ८४) अहंसणेण महिलायणस्स अइदंसणेण नीयस्स ।
मुक्खस्स पिसुणजण जंपिएण एमेये वि खलस्स ॥ ८४ ॥ W83 ८५) पुंवडिएहि दुक्खं अच्छिज्जइ उन्नएहि होऊण ।
इय चिंतंताण मणे थणाण किसणं मुहं जायं ॥ ८५ ॥ जालवलयस्य जालरूपकटकस्य जालानि सुषिराणि तत्स्थानदारुकेण शोधयन्ती कं कृतार्थं करिष्यसि । कथंभूतानि जालानि । न्हाणहलिहीभरि - यंतराइँ स्नानहरिद्रादापित ( पूरित ) मध्यभागानि । धन्यः खल्वसौ यदर्थे त्वयायं विशेषः क्रियत इति । इयं हेला विलासः । तस्या लक्षणम् । सा जिघ्रति धम्मिल्लं माल्यं वा नखशिखामिरुल्लिखति । कटकाद् व्यपनयति विलेपनं च कर्मेति हेलायाः ||८२||
८३) मधुकरस्य । [ अदर्शनेन प्रेमापैति अतिदर्शनेनाप्यपैति । पिशुनजनजल्पितेनाप्यपैति एवमेवाप्यपैति ।।] निगदव्याख्यातेयं गाथा | अदर्शनेन अतिदर्शनेन पिशुनजनजल्पितेन एवमेवापि प्रेमा पैति इति गाथार्थः । आवृत्तिरलंकारः । अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च । दीपकस्थान एवैतदलंकारत्रयं यथा ।। (काव्यादर्श २, ११६ ) ॥८३॥
८४) तस्यैव ( मधुकरस्य) । [ अदर्शनेन महिला जनस्य अतिदर्शनेन नीचस्य । मुर्खस्य विशुनजनजल्पितेन एवमेवापि स्वस्य || ] पिम्मं अवेह इति पूर्वगाथाया अनुवर्तनोयम् । उभे अप्यम् गाथे अन्योन्यापेक्षया गतार्थे इति ॥८४॥
३९
८५) स्वामिनः । [ उदर पतितैर्दुःखमास्यत उन्नतैर्मूत्वा । इति चिन्तयतोर्मन्ये स्तनयोः कृष्णं मुखं जातम् ॥ ] इति मनसि चिन्तयतां स्तनानां कृष्णं मुखं जातम् । किं तद् इत्याह । उन्नएहि होऊण उन्नतै
१w. एमेअ; २ w. पोह; ३w. कसणं;
Jain Education International
For Private & Personal Use Only
→
www.jainelibrary.org