________________
--१. ८० j
। पढमं संयं W76 ७८) न वि तह विएसवासो दुग्गच्च मह जणेइ संतावं ।
आसंघियत्थविमुहो जह पणइयणो नियत्ततो ॥७८॥ W77 ७९) खंधग्गिणा वणेसु तणेहि गामम्मि रक्खिओ पहिओ।
नयरवसिओ नडिज्जइ साणुसएणं व सीएण ॥७९॥ W78 ८०) भरिमो से गहियाहरधुयसोसपहोलणालयाउलियं ।
वयणं परिमलतरलियभमरोलिपैहल्लकमलं व ॥८॥ तया शुकशकुन्तश्रेणः पद्मरागमरकतमिश्रितया अन्तरिक्षलक्ष्मीकण्ठकण्ठिकया उपमीयते । उपमालंकारः ॥७७||
____७८) वासुदेवस्य । [नापि तथा विदेशवासो दौर्गत्यं मम जनयति संतापम् । संभावितार्थविमुखो यथा प्रणयि जनो निवर्तमानः ॥ न वि तह विएसवासो दुग्गच्चं मह संतावं जणेइ नैव तथा विदेशवासो दौर्गत्यं च ममान्तःसंतापं जनयति जह आसंघियत्थविमुहो पणइयणो नियत्ततो यथा आशस्तार्थविमुखः प्रणयिजनो निवर्तमानो मम संतापं जनयतीति । आसंघियं संभावितम् । हेतुदीपकाभ्यां संसृष्टिरलंकारः ॥७८॥
७९) भीमविक्रमस्य । [स्कन्धाग्निना वनेषु तृणैामे रक्षितः पथिकः । नगरोषितो विडम्ब्यते (अभिभूयते) सानुशयेनेव शीतेन ॥] नयरवसिओ पहिओ सीएण नडिज्जइ नगरोषितः पथिकः शीतेन विडम्ब्यते अभिभूयत इत्यर्थः । कथंभूतेन । साणुसएणं व सकोपेनेव । कीदृशः पधिकः । खंघग्गिणा वणेसुं तणेहि गामम्मि रक्खिओ स्कन्धाग्निना चनेषु तृणैामे रक्षितः । इत्यत एवानुशयशीलेन । अयं किल वने वसन् प्रचुरकाष्ठकल्पिततल्पपार्श्वपावको ग्रामे च प्रबलपलालमध्यम् अध्यासोनो न मां मात्रयाऽपि गणयति स्म । सोऽयं नगरे निराश्रय इति सानुशयेन शीतेन बाध्यत इति । खधग्गो स्थूलाग्निः (स्थूलकाष्ठाग्निः) । उत्प्रेक्षाऽलंकारः ॥७९॥
१w. आसंसिअत्थविमुहो, २w. साणुसएण व्व. ३w. पहोलिरा, ४w. भमरालि; ५w. पइण्णः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org