SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ . गाहाकोसो [१.५८- . W56 ५८) सहइ सहइ त्ति तहे तेण रामिया सुरयदुधियड्ढेण । पव्वायसिरीसाइ व जह से जायाइँ अंगाई ॥५८॥ W57 ५९) अगणियसेसजुवाणा बालय वोलीणलोयममज्जाया । . अह सा भमइ दिसामुहपसारियच्छी तुइ करण ॥५९॥ रव एषः । पत्युधनूरवकाक्षिणि किं रोमाञ्चं मुधा वहसि ॥ ] करमरि अयालगज्जियजलयासणिपडणपडिरवो एसो हे बन्दि अकालगर्जितजीमूतमुक्ताशनिपातप्रतिरवोऽयम् । पइणो धणुरवकंखिरि किं रोमॅचं मुहा वहसि । पत्युर्धनुर्ध्वनिरिति प्रयुक्त्या उक्तं भवति (2)। माक्षेपभ्रान्तिमद्भयां संसृष्टिरलंकारः ।।५७॥ ५८) करमन्दशेलस्य (! मकरन्दसेनस्य, मकरन्दशैलस्य)। सहते सहत इति तथा तेन रमिता सुरतदुर्विदग्धेन । प्रम्लानशिरीषाणीव यथा तस्या जातानि अङ्गानि ॥] इयं सुरतं सहते सहत इति कृत्वा तथा तेन सुरतदुर्विदग्धेन रमिता । पवायसिरीसाइ व जह से जायाइँ अंगाई यथा तस्या अङ्गानि प्रम्लानानि शिरीषाणीव जातानि । कथंभूतेन । सुरयदुव्वियड्ढेण सुरतदुर्विदग्धेन । यो विदग्धो भवति स मुग्धां मृदूपायैर भियुङ्क्ते । स्वरतरां च मुनिमतोक्काङ्गलेपादिना कृत्रिमयन्त्रयोजनैश्च मुदिमानमानयति । तरुर्विदग्ध इति यथा प्रेमप्रम्लानाम् (१) । उपमालंकारः ॥५८॥ ___५९) कुसुमायुधस्य । [अगणितशेषयुवजना बालकातिक्रान्तलोकमर्यादा । अथ सा भ्रमति दिशामुखप्रसारिताक्षी तव कृते ॥] गतार्था गाथा । हे बालक, अगणितशेषतरुणा अतिक्रान्तलोकमर्यादा दिशामुखप्रसारिताक्षी तव कृते भ्रमति । औत्सुक्य चपलताख्यो व्यभिचारिभावी ॥५९॥ १w तेण तहा रमिआ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy