SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ -१.५३] पढमं सयं W50 ५२) सुहउच्छयं जणं दुल्लहं पि दुराउं अह आणत | उवयारि जैरय जीयं पित न कयावराहो सि ॥ ५२ ॥ W51 ५३) आम जरो मे मंदो अहव न मंदो जणस्स का तत्ती । सुहउच्छय सुहय सुगंधयंध मा गंधिरिं छिवसु ॥५३॥ मध्या अचेतना छायाऽपि न निलयात् निष्क्रामति । किं पुनर्धीरधर्मक्लमक्लाम्यन् क्वापि कोऽपि पुमान् नो विश्राम्यतीति । इदमावयोः संघातार्हम्, अहो अस्मिन सजस्व मामिति भावः ॥ ५१ ॥ ५२) सुरभिवृक्षस्य । [ सुखपृच्छक जनं दुलभमपि दृरादस्माकमानयन् । उपकारिन् ज्वर जीवमपि नयन् न कृतापराधोऽसि ॥] काचिदभीष्टं जनमनासादयन्ती आवस्थिकेन ज्वरेण गृहीता सुखप्रस्तावागतं तं वीक्ष्य सुखिनी सती स्वगतमिदमाह । हे उवयारि जरय उपकारिन् ज्वर, जीवं पि नंत न कयावराहो सि जोवमपि नयन् न कृतापराधोऽसि । तमेव उपकारं संबोधनद्वारेणाह । सुहउच्छयं जणं दुल्लहं पि सुखपृच्छकं जनं दुर्लभमपि । जीवितादप्यधिको ममायं वल्लभ इति भावः । दूराउ अम्ह आणंत दूरादस्माकम् आनयन् । यत एवास्यानयनेन अहं त्वया कृतकृत्या कृता इति । अतो जीवितमपि नयन् नापराध्यन् स जीवति । अभिलाषतोऽनुस्मरणं गुणकीर्तनं तथोद्वेगः प्रलापश्च । उन्मादो व्याधिरथ जडता च मरणं च ॥ ( रुद्रट १४, ४-५) तन्मध्याद् व्याधिरयं प्रच्छन्नोऽपि प्रबन्धः भः (१) ॥ ५२ ॥ - ५३) गजवर्मणः । [आम् ज्वरो मे मन्दो अथवा न मन्दो जनस्य का चिन्ता | सुखपृच्छक सुभग सुगन्धगन्ध मा दुर्गन्धवतीं स्पृश ||] आम जरो मे मंदो । आम इति संप्रतिपत्तौ । अस्ति मे ज्वरः किंतु मन्दो न मन्द इति जणस्स का तत्ती जनस्य का चिन्ता । यतस्त्वम् ईदृशेन चरितेन अस्माकं सामान्यजनस्थाने वर्तसे, अतः सुहउ दूराहि, २w. आणत, ३w उवआरअ जर, ४w णेंत १w. Jain Education International For Private & Personal Use Only २५ www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy