SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ -७.९०] सत्तमं सयं २८९ W643,R693,६८८)कमलं मुयंत महुयर पिक्ककइत्थस्स गंधलोहेण । __ आलेक्ख उज्जुयपामरो व्व छिविऊण जाणिहिसि ।।८८॥ W644,R693,६८९)गिज्जते मंगळगाइयाएँ वरगोत्तदिन्नयण्णाए । सोउं व निग्गओ उयह हुंतवहुयाएँ रोमंचो ॥८९॥ W797,R694,६९०)छित्तम्नि जेण रमिया ताओ किर तस्स में देह । जइ तेण इमं निसुयं फुट्टइ हिययं हरिसियाए ॥९॥ ६८८) मकरध्वजस्य ।। [कमलं मुञ्चन् मधुकर पश्वकपित्थस्य गन्धलोमेन । आलेख्यम् ऋजुकपामर इव स्पृष्ट्वा ज्ञास्यसि ॥] स्पृष्ट्वा ज्ञास्यसि । कः कमिव । आलेखं उज्जुयपामरो व्व आलेख्यम् ऋजुकपामर इव । यथा सरळस्वभावो ग्राम्यः मालेख्ये निरीक्ष्य नायिकां पारमार्थिकीयमिति सोहान्यसि (?) मन्यमामः पाणिना परामृशमानः प्रत्येति यदुत चित्रपुत्रिकेयमिति, एवं त्वमपि कपित्थफलं स्वृष्ट्वा ज्ञास्यसि यदिदं चञ्चुपुटपाटितमपि तत्स्फटति (?) । उपमान्यापदेशाभ्यां संसृष्टिरलंकारः ॥६८८॥ ६८९) धूर्तस्य । [गीयमाने मङ्गलगायिकया वरगोत्रदत्तकीयाः । श्रोतुमिव निर्गतः पश्यत भविष्यद्वध्वा रोमाश्चः ॥] उयह पश्यत । हुंतवहुयाएँ रोमंचो निग्गओ भविष्यद्वध्वा रोमाञ्चो निर्गतः । कथंभूतायाः। वरगोत्तदिनयण्णाए वरगोत्रदत्तकर्णायाः। वरनामाङ्कितं हि मंगलं गीयत इति स्थितिः । किमिव कर्तुं निर्गतः । सोउं व श्रोतुमिव । वरो जामाता । रोमाञ्चः सात्विको भावः । गोत्रं नाम । उत्प्रेक्षालंकारः ॥६८९॥ ६९०) पामराजस्य (१ प्रेमराजस्स)। [क्षेत्रे येन रमिता ताप्तः किल तस्यैव मां ददाति । यदि तेनेदं निश्रुतं स्फुटति हृदयं हर्षिकया ॥] छित्तम्मि जेण रमिया क्षेत्रे येनाहं रमिता, तामओ किर तस्स चेय मं देह तातः किल तस्मै एव मां ददाति । जइ तेण हम निसुयं यदि तेन मत्प्रियेण इदं निश्रुतं, फुटइ हिययं हरिसियाए स्फुटति हृदयं हर्षितायाः (१ हर्षिकया)। हर्षनिर्भर १.w पिककइत्याण; २ w. आलेक्खलड्डुअं पामरो व्य; ३w. मंगलगाइआहि. ४ w. तीअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy