SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८८ गाहाकोसो [७.८५W796R689,६८५) नक्खमऊहेसु खणं, कुसुमेसु खणं, खणं किसलएम् । . हत्येसु खणं कुसुमुच्चियाएँ डोलाविया भसला ॥८५॥ W641R690,६८६)अग्याइ छिवइ चुंबइ ठवेइ हिययम्मि जणियरोमंचे। जायाकवोलसारिच्छयाएँ पहिलो · महुयपुप्फ ॥८६॥ W642R691,६८७) उय उल्लिज्जइ मोहं भुजंगकित्तीऍ कडयलग्गाए। उज्झरधारासद्धालुएण सीसं वणगएण ॥८॥ विनिर्गता अग्निकणा यस्मिन् स तथोक्तः, तस्मिन् । कसरो निकृष्टवृषभः । अन्योक्तिरलंकारः ।।६८४॥ १८५) चुल्लोडकस्य । [नखमयुखेषु क्षणं, कुसुमेषु क्षणं, क्षणं किसलयेषु । हस्तयोः क्षणं कुसुमोच्चायिकया दोलायिता भ्रमराः ॥] डोलाविया भसला दोलायिता भ्रमराः । (कया) कुसुमुच्चियाएँ कुसुमोच्चायिकया । (क्वा) . नक्खमऊहेसु खणं नखमयूखेषु क्षणम् । कुसुमेसु खणं पुष्पेषु (क्षणम्) । हत्थेसु खणं (हस्तयोः क्षणम्)। खण किसलएसु (क्षणं किसलयेषु) । नखमयुखानां कुसुमानां कराणां (? करयोः) किसलयानां च सादृश्यदर्शनेन द्विरेफा दोलायन्ते, इति भावः । संशयोऽलंकारः ॥६८५॥ . ६८६) शीलूकस्य । [माजिघ्रति स्पृशति चुम्बति स्थापयति हृदये जनितरोमाञ्चे । जायाकपोलसदृक्षतया पथिको मधूकपुष्पम् ॥] गतार्था गाथा । सारिच्छया सदृक्षता ।।६८६॥ ६८७) सर्वसेनस्य । [पश्याद्रक्रियते मोघं भुजङ्गकृत्या कटकलग्नया । निर्झरधाराश्रद्धालुना शोर्ष वनगजेन ॥] उय पश्य । मोहं वणगएण भुयंगकितीऍ सीसं उल्लिज्नइ, मोघं वृथा बनगजेन भुनाकृत्त्या शीर्षम् आर्दीकि-- यते । कीदृश्या। कडयलग्गाए कटकं पर्वतैकदेशः, तत्र लानया । भ्रान्तिमान् - मलंकारः ॥ ६८७॥ मा . . . " १w. लोडाविया; २w. अणिय मंचो w, अयाकवोलसरिस छह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy