SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ -०.५४] सत्तमं सयं २७५ W777,R657,६५३) पढम चिय माहवपट्टयं व चित्तूण दाहिणों वाऊ। अंकुल्लपढमवत्तं पहिडिओ गामरच्छासु ॥५३॥ W778,R658,६५४)सो माणो पियमुइयंददसणे कह थिरो धरिग्जिहिइ। ___ अंकुल्लछारयाणं जो फुट्टहिययाण बीहेइ ॥५४॥ नेय निव्वडिया स्थानानाम् ऊर्ध्व-अङ्कायत (! वकायत ) मञ्जसा (8) विपराङ्मुखप्रभृतीनां या विशुद्धिः प्ताऽपि तव न निष्पन्ना। तह वि मग्गसि भोइणिकुड्डम्मि आलिहिउं तथापि मार्गयसे भोगिन्याः कुड्यं भित्तिम् आलिखितुम् इत्येकोऽर्थः। अपरस्तु । वर्णानां प्रदेशानां विशु द्धरपि तव नास्ति । तत् किमेवं भोगिन्या विलासवत्यास्तस्याः कुड्यम् आलिखितुं वाञ्छसि । वराङ्गतानां (१ वराङ्गनां ) रमयितुं वाञ्छसीति । ईश्वरस्य विदग्धस्य च तया सह संगमो भवतीत्यर्थः ॥६५२॥ ६५३) अन्यशक्तेः । [प्रथममेव माधवपट्टकमिव गृहीत्वा दक्षिणो वायुः । अङ्काठप्रथमपत्रं प्रहिण्डितो ग्रामरथ्यासु ॥] गामरच्छासु ग्रामस्थ्यासु वाऊ पहिंडिओ वायुः प्राहिण्डितः । किं कृत्वा । चित्तण गृहीत्वा । अंकुल्लपढमवत्तं अङ्कोठप्रथमपत्रम् । किमिव । माहवपट्टयं व माधवपट्टकमिव । उत्प्रेक्षालंकारः ॥६५३। ... ६५४) रिस्सोः (१) 1 [ म मानः प्रियमुखचन्द्रदर्शने कथं स्थिरो धरिष्यते । अकोठकोरकेभ्योऽपि यः स्फुटितहृदयेभ्यो बिभेति ॥] सो माणों कह थिगे परिज्जिहिइ स मानः कथं स्थिरो धारयिष्यते। क्व सति । पियमुहयंददसणे प्रियमुख चन्द्रदर्शने । कोऽसावित्याह । जो मंकुल्लछारयाणं बीहेइ योऽकोठकोरकेभ्योऽपि बिभेति । कीदृशेभ्यः । फुहिययाण स्फुटित हृदयेभ्यः । एतदुक्तं भवतिद् । आस्तां तावद् बकुलचम्पककथा । प्रियमुखमृगाङ्कलोकनेन मन: स्थिरः छारयतीति (1) ॥६५॥ १w. वामो; २.wफुटुमुहाण. - Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy