SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [७.५० W 776, R654, ६५०) बहुएहि जंतिएहिं सिद्धं अम्हं सबहकरणेण । सच्चिय से भद्दो भोइणिजंते रसो नत्थि ॥ ५०॥ W736, R655, ६५१) छपाहुणिय त्ति किणो अन वि नं भणह संगयसहावं । जाया अम्हघरिल्लय गुणेण घरसामिणी चेय ॥ ५१ ॥ W737,R656,६५२)वण्णकर्म न याणसि ठाणविमुद्धी वि नेर्ये निव्वडिया। चित्तर तह बि मग्गसि भोइणिकुड्डम्मि आलिहिउं ॥ ५२ ॥ ६५०) गण्डराजस्य | [बहुभिर्यान्त्रिकैः कथितमस्माकं शपथकरणेन । शब्द एव तस्या भद्रो भोजिनी - (भोगिनी - ) यन्त्रे र सो नास्ति । ] निगदव्याख्यातेयं गाथा ॥ ६५० ॥ ६५१) तस्यैव ( गण्डराजस्य ) । [ क्षणप्राधुणिकेति किं नु अथाव्येनां भणत संगतस्वभावाम् । जाता अस्मद्गृहपतिगुणेन गृहस्वामिन्येव ।। ] काचित् कांचित् क्षणप्राघुणिकेति व्याहरन्ती गृहिण्या सखेदभिदमुच्यते । छणपाहुणियति किणो क्षणप्राधुणिकेति कस्मात् अज्ज वि नं भणह अद्याप्येतां भणत, संगयसहावं संगतमेव स्वभावो यस्याः सा तथोक्ता । यत एषा अम्ह घरिल्लियगुणेण घरसामिणी चेय जाया अस्मद्गृहपतिगुणेन गृहस्वामिन्येव जाता । अस्मत्स्वामी पराङ्गनालम्पटः, इयं च संगतशीला । तत् किमद्यापि मोहात् प्राघुणिकेत्यभिधीयत इति भावः । ईर्ष्या संचारी भावः । स्वीया नायिका । छणं उत्सवः । घरिल्लओ गृहस्वामी ॥ ६५१ ॥ ६५२) पयवस्य (?) । [ वर्णक्रमं न जानासि स्थानविशुद्धिरपि नैव निष्पन्ना । चित्रकर तथापि मार्गय से भोजिनी - (भोगिनी)- कुड्य बालिखितुम् ||] हे चित्तयर चित्रकर, वण्णक्कमं न याणसि वर्णानां सितादिकवर्णकविशेषाणां क्रमं परिपार्टी न जानासि । ठाणविसुद्धी वि १. पिएहिं सिद्धं अम्ह सवहे करेऊण. २w. छणपाहुणिए त्ति; ३. अंगसंतावं; ४w. दे ण गिब्वडिआ. २७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy