SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [७.४४ W.732,R648,६४४) पज्जालिकण अरिंग पुतेय किण्णो समोसरसि । यसपडियपडिमा फुरंति न छिवंति ते जाला ॥ ४४ ॥ २७२ W734, R649,६४५) कह ए धूमंधारे अभ्युत्तणमग्गिणो समपिहि । मुहकमळचुंबणा लेहडम्मि पासट्ठिए दियरे ॥४५॥ W733,R650,६४६) अग्गिं अब्भुतंतोऍ पुत्ति पडिमागया कवोलम्मि । कैण्णलइयल्लपल्लवलल्लि बंधेइ ते जाला ॥४६॥ ६४४) वैरसिंहस्य | [ प्रज्वाल्यानं पुत्रि किं नु समपसरसि | स्तनकलशपतितप्रतिमाः स्फुरन्ति, न स्पृशन्ति त्वां ज्वालाः ॥ ] काचित् प्रदीप्तदहनं कुचकलशसंक्रान्त ज्वालाशङ्कया परिहरन्ती कयाचिदेवमुच्यते । थणयलसपडियपडिमा फुरति न छिवंति ते जाला स्तनकलशपतिताः प्रतिमाः स्फुरन्ति न स्पृशन्ति ( त्वां ) ज्वालाः । तस्मात्स्तनलग्नज्वलनज्वालाशङ्कया माऽपतिष्ठेति । ते इति कर्मणि षष्ठी । किण्णो इति किणोशब्दस्य एवादित्वात् (सेवादित्वात्) द्वित्वे रूपम् । पृथुस्तनतावर्णनपरेय मुक्तिः ॥६४४॥ : । ६४५) मनोभवस्य । [कथमयि धूमान्धकारे अभ्युत्ते जनमग्नेः समाप्स्यते । मुखकमलचुम्बनालम्पटे पार्श्वस्थिते देवरे ||] पासट्ठिए दियरे पार्श्वस्थिते देवरे । कीदृशे | मुहकमलचुंबणा लेहडम्मि मुखकमलचुम्बनलम्पटे । तस्मिन् हि वक्त्रेन्दुबिम्ब चुम्बनचटुले अग्निसंधुक्षण फूत्कार मारुतमोहावसरः (?) तत्र भवतीति भावः ॥ अग्भुत्तणं संधुक्षणम् । लेहडो लम्पटः ॥ ६४५॥ ६४६) तरङ्गमत्याः । [ अग्निम् अभ्युक्तेजयन्त्याः पुत्रि प्रतिमागता कपोले । कर्णगृहीतार्द्रपल्लवलोलां बध्नाति ते ज्वाला || ] है पुत्ति पुत्रि, ते कवोलम्मि तव कपोले कण्णलइयल्लपल्लवलल्लिं बंधेइ कर्णगृहीताई पल्लवलीलां बध्नाति । का । जाला ज्वाली | कीदृशी । पडिमागया प्रतिमागता । कीदृश्यास्तव । अगिंग अब्भुततीएँ अग्नि संधुक्षमाणायाः । उपमालंकारः । लल्ली लीला ||६४६ ॥ १w मुद्देण पुत्तिएँ किणो समोसरसि; २w. दे; ३w. समप्पिइ ४W. कण्णालंबिrपल्लवलच्छि संवेइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy