SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५२ , गाहाकोसो [६.८२W592 ५८२) सो को वि गुणाइसओ न याणिमो मामि कुंदलइयाए. अच्छीहिं चिय पाउं अहिलिय्यइ जेण भमरेहिं ॥८२॥ W616 ५८३) दरवेविरोरुजुयलामु मउलियच्छीसु लुलियचिहुरासु । । पुरिसाइरीसु कामो पियामु सज्जाउहो वैसइ ॥८३॥ W617 ५८४) जं जं ते न सुहायइ तं तं न करेमि जं ममायत्तं । अहयं उण जं न सुहामि सुहय तं किं ममायत्तं ॥८४॥ भिप्रपद्यते स एवमुच्यत इति । अन्योक्तिरलं कारः ॥५८१॥ ५८२) गुणानुरागस्य । [ स कोऽपि गुणातिशयो न जानीमः सखि कुन्दलतिकायाः । अक्षिभिरेव पातुमभिलीयते येन भ्रमरैः ॥] सो को वि गुणाइसो स कश्चिद गुणातिशयः न याणियो मामि कुंदलइयाए न जानोमः सखि कुन्दलतिकायाः । कोऽसावित्याह । अच्छोहिं चिय पाउं अक्षिभिरेव पातुम् अहिलिय्यइ अभिलिख्यते (?) येन भमरैः । ये हि नायिका निरतिशयसौभाग्यवतीं पश्यन्तस्तरुणा न तृप्यन्ति त एवमभिधीयन्त इति । अन्योक्तिरलंकारः ॥५८२॥ ____ ५८३) माधवप्रियस्य । [ईषद्वेपमानोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु । पुरुषायमाणासु कामः प्रियासु सनायुधो वमति ॥] पुरिसाइरीसु पियासु सजाउहो कामो वसइ पुरुषायितरतासु प्रियासु सज्जायुधः कामो वप्तति । कीदृशोषु । दरवेविरोरुजुयलासु लुलियचिहुरासु ईषकम्पोरुयुगलासु लुलिस के शासु । पुनरपि कीदृशोषु । मलियच्छोसु मुकुलिनाक्षीषु । इत्थंभूनासु कान्तासु कुण्डलितकोदण्डः कामो वसति । तदर्शनेन कामिनां कामो भवतीति भावः ।।५८३॥ ५८४) कोगदेवस्य । [यद् यत् : ते न सुखयति तत् तन्न करोभि यन् ममायत्तम् । अहं पुनयन् न सुखयामि सुभा तत् किं २w. अहिलस्सइ, २w. होइ; ३w. अहअं चिअ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy